________________
१६८ ज्ञानदर्शनचारित्रोपचाराः ।। २३ ॥
आचार्योपाध्यायतपस्विशैक्षकग्लानगणकुलसवसाधुसैमनोज्ञानाम् ॥ २४ ॥
वाचनाप्रच्छनानुप्रेक्षाम्नायधर्मोपदेशाः ॥ २५ ॥ बाह्याभ्यन्तरोपध्योः ॥ २६ ॥ उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानम् ॥ २७ ॥ आ मुहूर्तात् ॥ २८ ॥ आतरौदधर्मशुक्लानि ।। २९ ।। परे मोक्षहेतू ।। ३०॥
आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ३१ ॥ वेर्दनायाच ॥ ३२॥ , -शैक्षग्ला० -स० । शैक्ष्यग्ला० -रा० लो० । २ -धुमनोज्ञानाम् -स० रा. लो० ।।
३ स. रा. ग्लो० में 'ध्यानमान्तर्मुहूतात्' है; अतः २८ वा सूत्र उनमें अलग नही । देखो गुजराती विवेचन पृ० ३७० टि. १ ।
४ -धयंशु० -स. रा. लो० । ५ -नोज्ञस्य स० रा० लो ।
६ इस सूत्र को स० रा० श्लो० में 'विपरीत मनोहानाम्' के बाद रखा है अर्थात् उनके मतसे यह ध्यान का द्वितीय न हो करके तृतीय भेद है।