________________
१६७
वेदनीये शेषाः ॥ १६ ॥ एकादयो भाज्या युगपदेकोनविंशेतेः ॥ १७ ॥ सामायिकच्छेदोपस्थाप्यैपरिहारविशुद्धि सूक्ष्म संपैंराययथा
ख्यातानि चारित्रम् ॥ १८ ॥
अनशनावमौदैर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यास
नकायक्लेशा बाह्यं तपः ॥ १९ ॥
प्रायश्चित्तविनयवैयावृत्त्यस्त्वाध्यायन्युत्सर्गध्यानान्युत्तरम् ॥२०॥
नवचतुर्दशपञ्चद्विभेदं यथाक्रमं प्राग्ध्यानात् ॥ २१ ॥ आलोचनप्रतिक्रमणतदुभयविवेकन्युत्सर्गत पश्छेदपरिहारोप
स्थापनानि ॥ २२ ॥
१-देकानविंशतेः हा० । - युगपदेकस्मिन्नैकाखविंशतेः स० । युगपदेकस्मिन्नकोनविंशतेः - रा० श्लो० । लेकिन दोनों वार्त्तिको में स० जैसा ही पाठ है ।
२ - पस्थापनापरि० स० रा० भ्लो०- 1
३ सूक्ष्मसाम्पराययथाख्यातमिति चा० स० रा० श्लो० । राजवार्तिककार को अथाख्यात पाठ इष्ट मालूम होता है क्योकि उन्होंने यथाख्यात को विकल्प में रक्खा है । सिद्धसेन को भी अथाख्यात पाठ इष्ट है देखो पृ० २३५ ५० १८ ।
४ केचित् विच्छिन्नपदमेव सूत्रमधीयते – सिद्धसेन वृत्ति । ५ - वमोदर्य - स० रा० लो०
६ - द्विभेदा स० श्लो० ।
● - स्थापनाः स० रा० श्लो० ।