________________
१६५ नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाढेस्थिता सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २५ ॥
सैवेद्यसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यम् ॥ २६॥
नवमोऽध्यायः आस्रवनिरोधः संवरः ।। १॥ स गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः ॥२॥ तपसा निर्जरा च ॥३॥ सम्यग्योगनिग्रहो गुप्तिः ॥४॥ ईर्याभाषेपणादाननिक्षेपोत्सर्गाः समितयः ॥ ५ ॥
उत्तमैः क्षमामार्दवार्जशौचसत्यसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः ॥ ६॥ .
अनित्याशरणसंसारैकत्वान्यत्वाशुचित्वासवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वाख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥७॥
, -वगाहस्थि० -स. रा. ग्लो० । २ देखो गुजराती विवेचन पृ० ३४. टि. १ । ३ उत्तमक्ष -स. रा. लो० । " -गुच्यास्त्रव -स. रा. लो. ।
.५ "अपरे पठन्ति अनुप्रेक्षा इति अनुप्रेक्षितच्या इत्यर्थः । अपरे अनुप्रेक्षाशब्दमेकवचनान्तमधीयते"-सि-वृ० ।