________________
१६४
पर्याप्तस्थिरादेययशांसि सेतराणि तीर्थकृत्वं च ॥ १२ ॥ उचैनीचैश्च ॥ १३ ॥ दानादीनाम् ॥ १४ ॥
आदितस्तिसृणामन्तरायस्य च त्रिशत्सागरोपमकोटोकोटयः परा स्थितिः ॥१५॥
सप्ततिर्मोहनीयस्य ।। १६॥ नामगोत्रयोविंशतिः ॥१७॥ त्रयस्त्रिशत्सागरोपमायायुष्कस्य ॥ १८ ॥ अपरा द्वादशमुहूर्ता वेदनीयस्य ॥१९॥ नामगोत्रयोरष्टौ ॥ २० ॥ शेषाणामन्तर्मुहर्तम् ॥२१॥ विपाकोऽनुभावः ॥२२॥ स यथानाम ॥२३॥ ततश्च निर्जरा ॥२४॥
-देययशस्की(श की)तिसतराणि तीर्थकरत्वं च -स० रा. लो।
२ दानलाममोगोपभोगवीर्याणाम् -स. रा. लोः । ३ विंशतिर्नामगोत्रयोः -स० रा० लो। . -ण्यायुषः -स. रा. लो० । ५ -मुहूर्ता -स. रा० श्लो० । ६ -नुभवः -स० रा. लो० ।