________________
योगदुष्प्रणिधानानादरस्मृत्यनुपस्थापनानि ॥२८॥
अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपैसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥ २९ ॥ सचित्तसंबद्धसंमिश्राभिषवदुष्पक्काहाराः ॥ ३० ॥ सचित्तनिक्षेपपिधानपरल्यपदेशमात्सर्यकालातिक्रमाः॥३१॥ जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानकरणानि ३२॥ अनुग्रहार्थ स्वस्यातिसौं दानम् ॥ ३३॥ विधिद्रव्यदातृपात्रविशेषात् तद्विशेषः ॥ ३४ ॥
अष्टमोऽध्यायः
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ १॥ सकषायत्वाजीवः कर्मणो योग्यान्पुद्गलानार्दत्ते ॥ २ ॥ स बन्धः ॥ ३॥
! स्मृत्यनुपस्थानानि -स० रा० श्लो० । २ अप्रत्युप्रेक्षि० -हा। ३ दानसंस्तरो० -स. रा. लो० । . -स्मृत्यनुपस्थानानि -स. रा. लो० । ५ -सम्बन्ध -स० रा. ग्लो० । ६ -क्षेपापिधान स० रा. लो० । ७ निदानानि -स. रा. लो।
८ -दत्ते स बन्धः ॥ २॥ स० रा० लो० । त. ११