________________
१५९
गपरिमाणातिथिसविभागवतसपन्नश्च ॥ १६ ॥ मारणान्तिको संलेखनां जोषिता ॥ १७ ॥
शङ्काकाङ्क्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टे रतिचाराः ॥ १८ ॥ व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ १९ ॥ बन्धवधच्छविच्छेदातिभारारोपणानपाननिरोधाः ॥२०॥ मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥२१॥ __स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूपकव्यवहाराः ॥ २२ ॥
परविवाहकरणेत्वरंपरिगृहीतापरिगृहीतागमनानङ्गक्रीडीतीव्र
१ -परिभोगातिथि -भा० । सिद्धसेन वृत्ति मे जो इस सूत्र का भाष्य है उसमें भी परिमाण शब्द नहीं है । देखो पृ. ९३. पं० १२ ।
२ देखो गुजराती विवेचन पृ. ३०४ टि० १ । ३ सल्लेखनां -स. रा. लो० ।। ४ -रतीचारा: -भा० सि. रा० श्लो० । ५ -वधच्छेदाति० -स. रा० श्लो० । ६ -होभ्या० -स० रा. लो० । . -रणत्वरिकापरि० -स० रा० श्लो० । 6 -डाकामतीव्राभि० -स. रा. लो० ।