________________
मतिश्रुते ऽजधयो विपर्यप्रश्च ॥ ३२ ॥ सदसतोरविशेषाद् यदृच्छोपलब्धेन्मत्तवत् ॥ ३३ ॥ नैगमसंग्रहव्यवहार्जुत्रशब्दा नयाः ॥ ३४ ॥ औद्यशब्दौ द्वित्रिभेदौ ॥ ३५॥
द्वितीयोऽध्यायः। औपशमिकक्षायिको भावौ मिश्रश्व जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥ १॥ द्विनवाष्टादशैकविशतिविमेदा यथाक्रमम् ॥२॥ सम्यक्त्वचारित्रे ॥ ३ ॥ ज्ञानदर्शनदानलामभोगोपभोगवीर्याणि च ॥ ४ ॥
ज्ञानाज्ञानदर्शनंदानादिलब्धयश्चतुस्त्रित्रिपञ्चभेदाः यथाक्रम सम्यक्त्वचारित्रसंयमासंयमाश्च ।। ५ ॥
गतिकषायलिङ्गमिथ्यादर्शनाऽज्ञानाऽसंयताऽसिद्धत्वलेश्याश्चतुश्रतुस्त्येकैकैकैकपड़भेदाः ॥ ६ ॥
, -श्रुनाविभङ्गा विप -हा० । २ -शब्दसमभिरूलैवम्भूता नयाः -स० रा० श्लो० । ३ यह सूत्र स. रा. लो० में नहीं। १ -दर्शनलब्धय -स. रा० श्लो० । ५ -भेदाः सम्य -स. रा. लो० । ६ -सिद्धलेश्या -स. रा० श्लो० ।