________________
१३६
श्रुतं मतिपूर्व द्वयनेकद्वादशमेदम् ॥ २० ॥ द्विविधोऽवधिः ॥ २१ ॥ भैवप्रत्ययो नारकदेवानाम् ॥ २२ ॥ यथोक्तनिमित्तः षडविकल्पः शेषाणाम् ॥ २३ ॥ ऋजुविपुलमती मनःपर्यायः ॥ २४ ॥ विशुध्धप्रतिपाताभ्यां तद्विशेषः ॥ २५ ॥ विशुद्रिक्षेत्रस्वामिविषयेभ्योऽवधिमेन.पर्याययोः ॥ २६ ॥ मतिश्रुतयोनिबन्धः सर्वदव्येष्वसर्वपर्यायेषु ॥ २७॥ रूपिष्ववधेः ॥ २८ ॥ तदनन्तभागे मनःपर्यायस्य २९ ।। सर्वदन्यपर्यायेषु केवलस्य ॥ ३० ॥ एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्यः ॥ ३१ ॥
१ स० रा० श्लो० में सूत्ररूप नहीं । उत्थान में स० और रा० में है।
२ तत्र भव-सि । भवप्रत्ययोऽवधिदेवनारकाणाम् -स०, रा०, श्लो० ।
३ क्षयोपशमनिमित्तः -स. रा. श्लो० । ४ मनःपर्ययः -स. रा० श्लो० । ५ मनःपर्यययोः -स० रा. श्लो० । ६ -निबन्धः द्रव्ये -स. रा. लो० । • मनःपर्ययस्य -स. रा. श्लो० ।