________________
अष्टमप्रकाश.
४४५ अष्टरात्रे व्यतिक्रांते, कमलस्यास्यवर्तिनः ॥ निरूपयति पत्रेषु, वर्णानेताननुक्रमं ॥ ७० ॥ अर्थः- एवी रीते आठरात्रि गयाबाद आ कमलनां पत्रोमां वर्तता एवा था अदरोने अनुक्रमें निरूपण करे .
नीषणाः सिंहमातंग, रतःप्रनृतयः क्षणात् ॥
शाम्यंति व्यंतराश्चान्ये, ध्यानप्रत्यूहदेतवः॥१॥ अर्थः- ध्यानमां विघ्ननूत एवा जयंकर, सिंह, हाथी, राक्षस, व्यंतर तथा वीजा प्राणी पण कणवारमां शांत थाय ने.
मंत्रः प्रणवपूर्वोऽयं, फलमैहिकमिबुनिः॥
ध्येयः प्रणवहीनस्तु, निर्वाणपदकांदिनिः॥ २॥ अर्थः- आ लोकसंबंधि फलने श्वनाराये प्रणवपूर्वक आ मंत्रने ध्याववो, अने मोदासुख श्वनाराये प्राणवरहित ध्याववो. तथा,
चिंतयेदन्यमप्येनं, मंत्रं कर्मोघशांतये॥
स्मरेत् सत्वोपकाराय, विद्यां तां पापनक्षिणीं ॥७३॥ अर्थः- कोना समूहनी शांतिमाटे वीजा पण आ मंत्रने चिंतववो, तथा प्राणीउँना उपकारमाटे पापोने लक्षण करनारी ते विद्याने स्मरवी.
प्रसीदति मनः सद्यः, पापकालुण्यमुज्जति॥
प्रनावातिशयादस्या, ज्ञानदीपः प्रकाशते ॥ ४॥ अर्थः- आना प्रजावातिशयथी मन तुरत प्रसादने पामे , तथा पापरूपी कानुष्यने तजे बे, अने ज्ञानरूपी दीवो प्रकाशने पामे बे.
ज्ञानवनिः समानातं, वनसाम्यादिनिः स्फुटं॥ विद्यावादात्समुद्धृत्य, बीजनूतं शिवश्रियः॥ ३५॥ जन्मदावढु ताशस्य, प्रशांतिनववारिदं॥
गुरूपदेशाविझाय, सिक्ष्चक्र विचिंतयेत् ॥ ७ ॥ अर्थः- वज्रखामी आदिक शानिये विद्यावादमांथी उधरीने मोक्षलक्ष्मीनां वीजरूप प्रगटरीतें कदेखें, तथा जन्मरूपी दावानलने शांत क