________________
पंचमप्रकाश.
४२५ अर्थः-जे मुग्धबुद्धि माणस वायुना संक्रमणने पण जाणतो नथी, ते तत्वना निर्णयनी वार्ताने पण करवाने शी रीतें प्रवर्त्तमान थाय ?
हवे आठ श्लोकोयें करीने वेधविधि कहे . पूरितं पूरकेणाधो, मुखं हृत्पद्ममुन्मिषेत् ॥ ऊर्ध्वश्रोतो नवेत्तच्च, कुंनकेन प्रबोधितं ॥ ३५॥
आदिप्य रेचकेणाथ,कर्षेद्वायुं हृदंबुजात् ॥ ऊर्ध्वश्रोतःपथग्रंथि, नित्त्वा ब्रह्मपुरं नयेत् ॥५३॥ ब्रह्मरंध्रान्निष्क्रमय्य, योगी कृतकुतुहलः॥ समाधितोऽर्कत्लेषु, वेधं कुर्याउनैः शनैः॥ ३५४॥ मुहस्तत्र कृताभ्यासो, मालतीमुकुलादिषु॥ स्थिरलदतया वेधं, सदा कुर्यादतंडितः॥२५॥ हढाभ्यासस्ततः कुर्याद्र,वेधं वरुणवायुना॥ कर्परागुरुकुष्टादि, गंधाव्येषु सर्वतः॥२६॥ एतेषु लब्धलदोऽथ, वायुसंयोजने पटुः॥ पदिकायेषु सूमेषु, विदध्यावधमुयतः॥२५॥ पतंगभ्रंगकायेषु, जातान्यासो मृगेष्वपि ॥ अनन्यमानसोधीरः, संचरेविजितेंख्यिः ॥ २५ ॥ नराश्वकरिकायेषु, प्रविशन्निःसरन्निति ॥ कुर्वांत संक्रमं पुस्तो, पलरूपेष्वपि क्रमात् ॥ श्यए॥
॥अष्टनिः कुलकं ॥ अर्थः- पूरक वायुश्री रेवं, नीचे रहेला मुखवायूँ थयाथका हृदयकमल प्रफुतित थाय, तथा कर्ण उंचावातुं थयां थकां ते कुंजक वायुथी प्रबोधित थाय; पड़ी तेने रेचकथी थाक्षिप्त करीने हृदय कमलमांथी खेंचवो, अने कर्णने उंचा राखीने वचमा रहेली मार्गनी गांठने मेदीने बमपुरमा लेश जवो; पड़ी करेल डे कुतूहल जेणे एवा योगीयें तेने ब्रह्मधारमांधी कहाडीने समताथी आकडानां रूमां धीरे धीरे वेध करवो,