________________
४२५
पंचमप्रकाश. उदये पंचमे वाऽपि, यदि पापग्रहो नवेत् ॥
अष्टनिर्दशनि स्या, दिवसैः पंचता तदा ॥२४॥ अर्थः- उदय वखते पापग्रह जो पांचमे होय, तो आप अथवा दश दिवसे मृत्यु थाय. तथा,
धनुर्मिथुनयोः सप्त, मयोर्यद्यशुनग्रदाः॥
तदा व्याधिर्मतिर्वास्या, ज्योतिषामितिनिर्णयः॥२५॥ अर्थः- सातमा एवा धनु श्रने मिथुन राशिमां जो अशुभ ग्रहो आवे, तो व्याधि अथवा मृत्यु थाय एम ज्योतिषियोनो निर्णय बे.
हवे आवश्लोकोयें करीने यंत्रछाराथी कालज्ञान कहे . अंतस्थाधिकृतपाणि, नामप्रणवगर्नितं॥ कोणस्थरेफमाग्नेय, पुरं ज्वालाशताकुलं ॥ १९ ॥ सानुस्वारैरकाराद्यैः, षट्स्वरैः पार्श्वतो तं॥ स्वस्तिकांकबहिःकोणं, स्वादरांतःप्रतिष्ठितं ॥२॥ चतुःपार्श्वस्थगुरुपं, यंत्रवायुपुराटतं ॥ कल्पयित्वा परिन्यस्येत्, पादहबीर्षसंधिषु ॥२॥ सूर्योदयणे सूर्य, दृष्टे कृत्वा ततः सुधीः॥ स्वपुरायुर्विनिश्चेतुं, निजवायां विलोकयेत् ॥१एए॥ पूर्णा गयां यदीदेत, तदा वर्षे न पंचता ॥ कर्णानावे तु पंचत्वं, वर्षेादशनिर्मवेत् ॥२०॥ हस्तांगुलीस्कंधकेश, पार्श्वनासाद्वये क्रमात् ॥ दृष्टाष्टसप्तपंचत्र्ये, कवर्मरणं नवेत् ॥२०॥ षण्मास्या घियते नाशे, शिरसश्चिबुकस्य वा॥ ग्रीवानाशे तु मासेनै, कादशादेन दृक्दये ॥२॥ सबिझे हृदये मृत्यु, दिवसः सप्तनिवेत् ॥ यदि गयाध्यं पश्ये, धमपाच तदा व्रजेत् ॥ ०३॥
॥ अष्टनिः कुलकं ॥