________________
पंचमप्रकाश.
३० हवे तेउनु सामटुं फल कहे . यत्र यत्र भवेत्स्थाने, जंतोरोगः प्रपीडिकः॥
तबांत्यै धारयेत् तत्र, प्राणादिमरुतः सदा ॥२५॥ अर्थः- जे जे स्थान प्राणीने पीडा करनारो रोग थयो होय, तेनी शांतिने माटे त्या त्यां, प्राणादिक वायुउँने धारवा.
एवं प्राणादिविजये, कृतान्यासः प्रतिदएं।
धारणादिकमन्यस्ये, न्मनःस्थैर्यकृते सदा ॥२६॥ अर्थः-- एवी रीतें वारंवार प्राणादिकना जयमां अभ्यास करीने, ह. मेशां मननी स्थिरतामाटे धारणा,व्यान समाधि श्रादिकनो अभ्यास करवो.
हवे ते धारणादिक पांच श्लोकोयें करीने कहे . उक्तासनसमासीनो, रेचयित्वानिलं शनैः ॥
पादांगुष्ठपर्यंतं, वाममार्गेण पूरयेत् ॥४॥ पादांगुष्ठे मनःपूर्व, रुध्वा पादतले ततः॥ पापी गुल्फे च जंघायां, जानुन्यूरौ गुदे ततः ॥ लिंगे नानौ च तुंदे च, हृत्कंठरसनेऽपि च ॥ तालुनासाग्रनेत्रे च, भ्रुवोर्नाले शिरस्यथ ॥ श्ए॥ एवं रश्मिक्रमेणैव, धारयन्मरुता सह ॥ स्थानात्स्थानांतरं नीत्वा, यावद्द्ब्रह्मपुरं नयेत् ॥ ३०॥ . ततःक्रमेण तेनैव, पादांगुष्ठांतमानयेत् ॥ नानिपद्मांतरं नीत्वा, ततो वायुं विरेचयेत् ॥३१॥
पंचजिः कुलकं ॥ अर्थः- उपर जणावेलां आसनोपर बेसीने, धीरेधीरे पवनने रेचीने, डाबी नाडीथी मननीसाथे प्रगना अंगुगथी मांडीने बेक ब्रह्मधारसुधि शरीरने पूर, तेमां पेहेला पगना अंगुगमां, पडी पगना तदीया. मां, पडी पगना पालना नागमा, पडी गुल्फोमां, पडी जंघामां, पडी धुटणमां, पडी साथलमां, पडी गुदामा, पडी लिंगमां, पनी नाजिमां, पडी जरमां, पडी हृदयमां, पनी कंठमां, पड़ी जीनमां, पढी तालुमां, पनी