________________
आचारचिन्तामणि टीका अध्य. १ उ. ६ स. २ सस्थावरयोःसुखम् ६५५ निध्याय मनसा समालोच्य, प्रतिलेख्य-विलोक्य सम्यग् विज्ञायेत्यर्थः, ब्रवीमि= कथयामि-सर्वेषां प्राणानां प्राणाः सन्ति येषां ते प्राणा:-प्रणिनस्तेपां, सर्वेषां भूतानाम् उत्पत्तिशीलानाम् , सर्वेषां जीवानां कालत्रये जीवनाद् चैतन्यस्वरूपाणामिस्यर्थः, सर्वेषां सत्त्वानां-सर्वदाऽस्तित्ववताम् , त्रसजीवानाम् , यद्वा-सर्वेषामित्यस्य पुनः पुनरुपादानेन स्थावरा अपि गृह्यन्ते, तेन त्रसानां स्थावराणांचजीवानामित्यर्थः। परिनिर्वाण-मुखं, प्रत्येकम् एकैकं पृथक् पृथगस्ति ।
___ शब्दव्युत्पत्त्या विभिन्नार्थबोधकत्वात् प्राणभूतादिशब्दानामुच्चारणं न पुनरुक्तिदोषः । 'निज्झाइत्ता' 'पडिलेहिता' इति पदद्वयेन जीवानां पुनः पुनरनुसन्धान प्रतिलेखनं च सूचितम् , तदेव पुनः पुनर्विधेयतया प्रतिवोधनार्थ
स्वरूप मन से विचार करके तथा सम्यक् प्रकार से जानकर कहता हूँ । सभी प्राणियों का सभी भूतों अर्थात् उत्पत्तिशील जीवों का, सभी जीवों ( त्रिकाल में जीवित रहने वालों ) का
और सभी सत्त्वों ( सर्वदा अस्तित्व वाले त्रस जीवों ) का, अथवा बार-बार — सव्वेसि' पदका प्रयोग करने के कारण यह अर्थ लेना चाहिए कि-सभी त्रस और स्थावर जीवों का सुख पृथक्-पृथक् है।
शब्दशास्त्र की दृष्टि से भिन्न-भिन्न अर्थ के बोधक प्राण, भूत आदि शब्दों का उच्चारण करने पर भी पुनरुक्ति दोष नहीं है । अथवा प्राण भूत आदि शब्दों को एक ही अर्थ का वाचक मान लिया जाय तो भी पुनरुक्तिदाष नहीं है । 'निज्झाइत्ता' 'पडिलेहित्ता' इन दो पदों द्वारा जीवों का पुनः पुनः विचार एवं प्रतिलेखन सूचित किया है । उसी को पुनः पुनः विधेयरूप से समझाने के लिए આદિ સમસ્ત જીનું સ્વરૂપ મનથી વિચાર કરીને તથા સમ્યક્ પ્રકારે જાણીને કહું છું-સર્વ પ્રાણીઓનું, સર્વભૂતેનું અર્થાત્ ઉત્પત્તિશીલ જીવન, સર્વ જી (ત્રણ કાલ જીવિત રહેવાવાળા)નું, અને સર્વ સો-સર્વદા અસ્તિત્વવાળા ત્રસ જીવ)નું, मथा पारवा२ 'सव्वेसिं' पहने। अयो। ४२वाना रणे कसे अर्थ देवो ये हैસર્વ ત્રસ અને સ્થાવર નું સુખ પૃથ-પૃથક છે.
શબ્દશાસની દૃષ્ટિથી ભિન્ન-ભિન્ન અર્થના બેધક પ્રાણ-ભૂત આદિ શબ્દોનું ઉચ્ચારણ કરવાથી પણ પુનરૂક્તિ દેષ આવતું નથી અથવા પ્રાણભૂત આદિ શબ્દોને એકજ અર્થના पाय भानी देवामा मावे तो प पुन३तिष नथी 'निज्झाइत्ता' 'पडिलेहित्ता' २मा मे પદો દ્વારા જીવને પુનઃ પુનઃ વિચાર અર્થાતુ પ્રતિલેખન સૂચિત કર્યું છે. તેને પુનઃ પુનઃ