________________
आचार चिन्तामणि -टीका अध्य. १ उ. ६ सू० १ त्रसजीव भेदाः
मूलम् -
से वे संति तसा पाणा, तंजहा- अंडया, पोयया, जराज्या, रसया, संसेयया, संमुच्छिमा उब्भियया, उबवाइया, एस संसारेति पबुचड़ मंदस्स अवियाणओ || सू० १ ॥
६४६
छाया-
सब्रवीमि, सन्तीमे साः प्राणाः, तद्यथा - अण्डजाः, पोतजाः, जरायुजाः, रसजा, सस्वेदजाः संमूच्छिमा : ( संमूर्च्छनजाः ) उद्भिज्जाः, औपपातिकाः ( उपपातजाः) । एष संसार इति प्रोच्यते मन्दस्य अविजानतः ॥ स्र० १ ॥ टीका
येन भगवदनारविन्द निर्गतसकलार्थाः सम्यगवधारिताः सोऽहं ब्रवीमि = यथा भगवन्मुखाच्छ्रुतं तथा कथयामीत्यर्थः ।
साः माणा इमे सन्तीत्यन्वयः । त्रसा:- त्रस्यन्ति - त्रसनामकर्मोदयात् तापाssछुपतप्ताच्छायाऽऽदिकं प्रत्यभिसर्पन्तीति सा = द्वीन्द्रियादिपञ्चेन्द्रियपर्यन्ताः ।
"
मूलार्थ--वह मै कहता हॅू-ये त्रस प्राणी है, जैसे- अण्डज, पोतज, जरायुज, रसज, संस्वेदन, संमूर्च्छित, उद्भिज और औपपातिक ( उपपातज) । मद एवं अज्ञानी के लिए यह संसार कहा गया है || सू० १ ॥
टीकाय -- जिसने भगवान् के मुखकमल से निकले हुए समस्त जीवादि स्वरूपो को भली भाँति समझ लिया है ऐसा मै कहता हूँ, अर्थात् हे जम्बू ! भगवान के मुख से जैसा मैने मुना है वैसा तुझे कहता हूँ ।
त्रसनामकर्म के उदय से ताप आदि से पीडित होकर छाया वगैरह की ओर जाने वाले द्वीन्द्रिय से पचेन्द्रिय तक के जीव त्रस कहलाते है । इन में द्वीन्द्रिय जीव के स्पर्शन
भूसार्थ-ते हुं हुं छु - त्रस आणी छे, प्रेम-मउन, पोतन, भरायुन, રસજ, સ્વેદજ, સંમૂમિ, ઉદ્ભિજ અને ઔષપાતિક ( ઉપપાતજ ) મ અને અજ્ઞાનીએ માટે આ સસાર કહેવામાં આવ્યે છે. IIસૂ॰ ૧||
ટીકા—જેણે ભગવાનના મુખકમલથી નીકળેલા સમસ્ત જીવાદિ સ્વરૂપોના અંને રૂડી રીતે સમજી લીધા છે, એવે હું કહું છું', અર્થાત્ હે જમ્મૂ ! ભગવાનના મુખથી જેવું મેં સાંભળ્યુ' છે તેવુ ંજ તને કહું છું.
ત્રસનામકર્મોના ઉદ્દયથી તાપ વગેરેથી પીડા પામીને છાયા વિગેરેની પાસે જવાવાળા દ્વીન્દ્રિય, (બે ઇન્દ્રિય) જીવથી લઇને પાંચ ઇન્દ્રિયવાળા જીવા સુધી સ ત્રસ