________________
५९२
आचारागसूत्रे प्रति गतं प्रत्येकम् , प्रत्येकं शरीरं येषां ते प्रत्येकशरीराः । प्रत्येकनामकर्मोदयवशादेफैकस्य जीवस्य शरीरमौदारिकं वैक्रियं वा पृथक् पृथग् भवति । एवम्भूता जीवाः प्रत्येकशरीरा उच्यन्ते । नारकदेवमनुष्याः, द्वीन्द्रियादयः, पृथिव्यादयः, वृक्षगुच्छादिवनस्पतयश्च प्रत्येकशरीरिणः सन्ति । इमे प्रत्येकाः प्रत्येकजीवा अपि कथ्यन्ते ।
प्रत्येकशरीरा द्वादशविधाः-वृक्ष-गुच्छ-गुल्म-लता-वल्ली-पर्वग-तृण-वलयरिती-पधि-जलरुह-कुहणभेदात् ।
तत्र वृक्षा द्विविधाः-एकास्थिकाः (एकवीजकाः) बहुवीजकाश्च । तत्रैकास्थिका अनेकविधाः-निम्बाम्रजम्बूकौशम्पादयः । बहुवीजका अप्यनेकविधाः
एक-एक जीवसंबंधी शरीर प्रत्येकशरीर कहलाता है । प्रत्येकनामकर्म के उदय से एक-एक जीव के शरीर औदारिक और वैक्रिय अलग-अलग होता है । ऐसे अलग-अलग शरीर वाले जीव प्रत्येकशरीर कहलाते है-नारक, देव, मनुष्य द्वीन्द्रिय आदि, पृथ्वीकाय आदि तथा वृक्ष, गुच्छ आदि वनस्पतिजीव प्रत्येक शरीरी हैं। इन्हे प्रत्येक और प्रत्येकजीव भी कहते हैं।
प्रत्येकशरीरी वनस्पतिकाय बारह प्रकार के हैं-वृक्ष, गुच्छ गुल्म, लता, वल्ली, पर्वग, तृण, वलय, हरित, औषध, जलरुह और कुहण ।
इनमें वृक्ष दो प्रकार के है-एकास्थिक अर्थात् एक वीज वाले और बहुबीजक अर्थात् बहुत बीजों वाले । एक बीज वाले नीम, आम, जामन और कौशम्ब आदि अनेक प्रकार के है । बहुबीजक भी अनेक प्रकार के हैं । जैसे अस्थिक, तिन्दुक, શરીર પ્રત્યેક શરીર કહેવાય છે. પ્રત્યેકનામકર્મના ઉદયથી એક–એક જીવના શરીર
દારિક અને ક્રિય અલગ-અલગ હોય છે. એવા અલગ-અલગ શરીરવાળા જીવ પ્રત્યેક શરીર કહેવાય છે. નારક, દેવ, મનુષ્ય, દ્વીન્દ્રિય આદિ. પૃથ્વીકાય આદિ તથા વૃક્ષ, ગુચ્છ આદિ વનસ્પતિજીવ પ્રત્યેક શરીર છે. તેને પ્રત્યેક અને પ્રત્યેક જીવ પણ કહે છે.
प्रत्येशरी वनस्पतिय मा२ प्रारना छ-वृक्ष, शु२७, शुक्ष्म, सता, पक्षी, पर्व, तृणु, १६य, रित, भौषध, ११२९ भने ए.
એમાં વૃક્ષ બે પ્રકારના છે-એકાસ્થિક અર્થાત એક બીજવાળા, અને બસ્થિક અર્થાત્ ઘણાંજ બીજવાળાં. એક બીજવાળા-લીંબડ, આંબે, જાંબુ અને કૌશલ્બ, આદિ અનેક પ્રકારના છે. બહુબીજક એટલે ઘણા બીજવાળા પણ અનેક પ્રકારના છે. જેમકે –