________________
आचारचिन्तामणि-टीका अध्य० १ उ. ४ सू. ५ अग्निशस्त्रसमारम्भवर्जनम् ५६१
टीका
-
meme
ments
मेधावी-ग्रहणधारणादिगुणवान् , यद्वा-साधुमर्यादारक्षणे सावधानः, यद्वाहेयोपादेयविवेकनिपुणः, तम् अग्निकार्य, यद्वा तम्-अग्निशस्त्रसमारम्भं दण्डनामफलप्रदं परिज्ञाय-ज्ञपरिज्ञया बन्धकारणत्वेन, प्रत्याख्यानपरिज्ञया हेयत्वेन पर्यालोज्य, प्रतिजानीते-अहं-मिथ्यात्वादिमलिनान्तःकरणः प्रमादेन विषयकषायादिप्रमादवशतः यम् अग्निशस्त्रसमारम्भं पूर्वम् अज्ञानावस्थायाम्, अकार्षम् कृतवान्, यत्तदोनित्यसाकाङ्क्षत्वात् तम् इदानीम् संप्रति प्रत्रज्यावस्थायाम् नो-नैव करिष्य इति शेषः ॥ सू० ५॥
__ अथ सर्वथाऽग्निशस्त्रसमारम्भपरित्यागिनोऽनगारान्, तथाऽग्निशस्त्रसमारम्भे प्रवृत्तान् द्रव्यलिङ्गिनश्च विविच्य प्रतिबोधयितुमाह-'लज्जमाणा'. इत्यादि।
टीकार्थ-ग्रहण और धारणादिक गुणों से युक्त, अथवा साधुओं की मर्यादा की रक्षा करने में सावधान, अथवा हेय और उपादेय के विवेक में निपुण पुरुष अग्निकाय अथवा अग्निकाय के समारंभ को जानकर अर्थात् ज्ञपरिज्ञा से उसे कर्मबंध का कारण समझकर और प्रत्याख्यानपरिज्ञा से हेय समझकर इस प्रकार प्रतिज्ञा करते है-मिथ्यात्व आदि विकारों के वश होकर मैने अज्ञानदशा में अग्निकाय का समारंभ किया था। वह समारंभ अब दीक्षाअवस्था में नहीं करूँगा ।। सू० ५ ॥
अग्रिशस्त्र का सर्वथा त्याग करने वाले अनगारो तथा अग्निशस्त्र के समारंभ में प्रवृत्ति करने वाले द्रव्यलिङ्गी पुरुषों को अलग अलग कर के समझाते हैं-'लज्जमाणा'. इत्यादि ।
ટીકાર્ચ–ગ્રહણ અને ધારણાદિક ગુણેથી યુક્ત અથવા સાધુઓની મર્યાદાની રક્ષા કરવામાં સાવધાન, અથવા હેય અને ઉપાદેયના વિવેકમાં નિપુણ પુરુષ અગ્નિકાય અથવા અગ્નિકાયના સમારંભને જાણુને અર્થાત્ સપરિણાથી તેને કમબંધનું કારણ સમજીને અને પ્રત્યાખ્યાનપરિજ્ઞાથી હેય-(ત્યાજ્ય) સમજીને આ પ્રમાણે પ્રતિજ્ઞા કરે છે મેં અજ્ઞાન દશામાં મિથ્યાત્વ આદિ વિકારેને વશ થઈને અગ્નિકાયને સમારંભ ध्या ता; त सभास हवे हीक्षा-अवस्थामा नही ४३. (सू. ५)
અગ્નિશસ્ત્રને સર્વથા ત્યાગ કરવાવાળા અણગાર તથા અગ્નિશસ્ત્રના સમારંભમાં प्रवृत्ति ४२वावाणाद्र०यलिंगी पुरुषाने स-
म शने समलव छ-'लज्जमाणा. त्याह. प्र. आ.-७१