________________
आचारचिन्तामणि-टीका अध्य० १ उ. ३ स. ६ अप्कायरक्षोपदेशः
"सम्यक् स्नात्वोचिते काले, संस्नाप्य च जिनान् क्रमात् । पुष्पाहारस्तुतिभिश्च, पूजयेदिति तद्विधिः" ॥१॥ (धर्मसंग्रहः ) " कुसुमक्खयधूवेहि, दीवयवासेहि सुंदरफलेहि। पूया घयसलिलेहिं, अट्ठविहा तस्स कायया " ॥ १ ॥
(दर्शनशुद्धिः सटीका १ तत्त्व ) छाया-"कुसुमाक्षतधूप-दीपकवासैः सुन्दरफलैः ।
पूजा घृतसलिलै,-रष्टविधा तस्य कर्तव्या ॥ १ ॥” इति । "विहिणा उ कीरमाणा, सव्व चिय फलवई भवे चेहा । इअलोइया वि किं पुण, जिणपूया उभयलोगहिया" ॥१॥
(पञ्चाशक ४ विव.) छाया-विधिना तु क्रियमाणा, सर्वां चैव फलवती भवेच्चेष्टा । . इहलौकिकाऽपि किं पुन,-जिनपूजा-उभयलोकहिता ॥ १॥ इति ॥
तथैव पूजापतिष्ठादिषु अप्कायोपमदनरूपे शास्त्रनिषिद्धे सावद्यकार्ये प्रवृत्त्याऽपि . द्रव्यलिङ्गिनो दण्डिनः शाक्यादयश्च स्वात्मानमनगारमेव मन्यन्ते ।
"उचित काल में सम्यक् प्रकार से स्नान कर के और क्रम से जिनप्रतिमा को स्नान करा के पुष्प, आहार और स्तुतिसे पूजा करे । यह पूजा की विधि है" । (धर्मसंग्रह)
" विधिपूर्वक की हुई समस्त इस लोकसंबंधी चेष्टाएँ भी सफल होती है तो जिनेन्द्र भगवान् की पूजा का तो कहना ही क्या है, अर्थात् वह दोनों लोको में हितकारी है"। (पञ्चाशक ४ विव.)
इसी प्रकार पूजा प्रतिष्ठा आदि अप्काय को हिंसारूप, शास्त्रनिषिद्ध सावध कार्य में प्रवृत्ति करके भी द्रव्यलिंगी दंडी शाक्य आदि अपने आप को अनगार ही मानते है।
ઉચિત કાલમાં સમ્યફપ્રકારથી સ્નાન કરીને અને કમથી જિનપ્રતિમાને સ્નાન કરાવી, પુષ્પ, આહાર અને સ્તુતિથી પૂજા કરે. આ પ્રમાણે પૂજાની विधि छे. (धर्म )
વિધિપૂર્વક કરવામાં આવેલી લોકસંબંધી સમસ્ત ચેષ્ટાઓ ( ક્રિયાઓ ) પણ સફલ થાય છે, તે જિતેંદ્ર ભગવાનની પૂજાનું તે કહેવું જ શું ? આ તે भन्ने म तिरी छे ॥ १ ॥” (याश४-४-१५)
એ પ્રમાણે પૂજા પ્રતિષ્ઠા આદિ અષ્કાયની હિંસારૂપ શાસ્ત્રનિષિદ્ધ સાવદ્ય કાર્યમાં પ્રવૃત્તિ કરીને પણ દ્રવ્યલિંગી દંડી, શાકય આદિ પિત–પતાને અણગારજ भान छे.