________________
आचाराङ्गसूत्रे
४६०
तत्समारम्भे कर्मबन्धो भवतीत्याह - ' एत्थ ' इत्यादि ।
॥ मूलम् ॥
एत्थ सत्थं समारंभमाणस्स इच्चेते आरंभा अपरिण्णाया भवति ॥ भ्रू. ६ ॥
॥ छाया ॥
अत्र शस्त्र समारभमाणस्य इत्येते आरम्भा अपरिज्ञाता भवन्ति ॥ सु. ६ ॥ ॥ टीका ॥
शस्त्र = स्वकायपरकायतदुभयरूपं
सावद्यव्यापाराः,
अत्र = पृथिवीकाये. द्रव्यशस्त्र, दुष्प्रणिहितमनोवाक्कायरूपं भावशस्त्रं वा समारभमाणस्य = व्यापारयतः इत्येते = प्रागुक्ताः सप्तविंशतिभङ्गरूपाः, आरम्भाः = खनन कृष्यादिरूपाः अपरिज्ञाता भवन्ति = कर्मबन्धहेतुत्वेन परिज्ञाता न भवन्ति, पृथिवीशस्त्र समारभमाणः खननादिसावद्यव्यापारस्य कर्मबन्धकारणतामविज्ञाय चारित्ररूपवेदना प्रदर्शित कर के यह बताते हैं कि - पृथिवीकाय का आरंभ करने में कर्म का बंध होता है - ' एत्थ ' इत्यादि ।
मूलार्थ - - पृथिवीकाय का आरंभ करने वाले को यह ( पूर्वोक्त) आरंभ ज्ञात नहीं होता है ॥ सू. ६ ॥
टीकार्थ — पृथिवीकाय में स्वकाय परकाय और उभयकायरूप द्रव्यशस्त्र का, तथा मन वचन कायका दुष्प्रणिधानरूप भावशस्त्र का व्यापार करने वाले को ज्ञात नहीं होता किपूर्वोक्त सत्ताईस प्रकार का खनन एवं कृषि आदिरूप सावध व्यापार कर्मबंध के कारण है । तात्पर्य यह है कि - जो पुरुष पृथिवीकाय का आरंभ करता है, उसे यह मालूम नहीं होता कि - यह सावध व्यापार कर्मबंध का कारण है, यह मालूम न होने के कारण
વેઢના બતાવીને હવે એ બતાવે છે કેઃ–પૃથ્વીકાયના આરંભ કરવામાં કમના અધ थाय छे - ' एत्थ ' त्याहि.
મૂલા —પૃથ્વીકાયના આરંભ કરવાવાળાને આ ( પૂર્વોક્ત ) આરંભ જ્ઞાન હતું नथी. ( है )
ટીકા પૃથ્વીકાયમાં સ્વકાય, પરકાય અને ઉભયકાયરૂપ દ્રવ્યશસ્રના તથા મન, વચન, કાયાનાં દુપ્રણિધાન (ખરાબ ભાવ)રૂપ ભાવશસ્ત્રના વ્યાપાર કરવાવાળાને ખખર નથી હાતી કે-પૂર્વાકત (પૂર્વ કહેલા) સત્તાવીસ પ્રકારના ખનન (ખેાઢવું) એ પ્રમાણે કૃષિ-ખેતી આરૂિપ સાવદ્ય-વ્યાપાર કમબંધનુ કારણ છે. તાપય એ છે કેઃ—જે પુરૂષ પૂથ્વીકાયના આરંભ કરે છે, તેને એ માલૂમ નથી કેઃ–આ સાવદ્ય વ્યાપાર ક