________________
४१८
अथ प्रथमाध्ययनस्य
द्वितीयोद्देशः ।
प्रथमोद्देशे सामान्यरूपेणात्मनः स्वरूपं निरूपितम् तस्यैव विशेषरूपेण वोधनाय द्वितीयोद्देशः प्रारभ्यते, तस्येदमादिमूत्रम् -' अट्टे' इत्यादि ।
तथा - इह 'पूर्वभवस्मृतिरूपं विशिष्टं ज्ञानं न भवति केषांञ्चि' दिति प्रथमोद्देशे निगदितम् अथ तत् कथं न भवतीति जिज्ञासायामुच्यते- 'अट्टे ' इत्यादि ।
ܕ
आ चाराङ्गसूत्रे
प्रथम अध्ययनका
द्वितीय उद्देश ||
पहले उद्देश में सामान्यरूपसे आत्मा के स्वरूप का निरूपण किया गया है । अब विशेषरूप से आत्मा का स्वरूप समझाने के उद्देश्य से दूसरा उद्देश आरम्भ किया जाता है, उसका यह आदिसूत्र है- ' अट्टे ' इत्यादि ।
तथा - पहले उद्देशमें बतलाया गया था कि किन्हीं - किन्हीं जीवो को पूर्व भव का स्मरणरूप विशिष्ट ज्ञान नहीं होता । वह ज्ञान क्यों नहीं होता ? ऐसी जिज्ञासा होने पर कहते हैं-'अट्टे ' इत्यादि ।
By
પહેલા અધ્યયનના श्रीले उद्देश.
-
પહેલા ઉદ્દેશમાં સામાન્યરૂપથી આત્માના સ્વરૂપનું નિરૂપણ કરવામાં આવ્યું છે. હવે વિશેષરૂપથી આત્માનું સ્વરૂપ સમજાવવાના ઉદ્દેશથી ખીજા ઉદ્દેશન આરંભ अश्वामां आवे छे, तेनुं या माहिसूत्र छे-'अट्टे' इत्यादि.
તથા—પહેલા ઉદ્દેશમાં ખતાવવામાં આવ્યું છે કે–કાઈ–કાઈ જીવાને પૂર્વભવના સ્મરણુરૂપ વિશિષ્ટ-ઉત્તમ અસાધારણ જ્ઞાન થતું નથી. તે જ્ઞાન કેમ થતું નથી ? मेवी लज्ञासा थवाथी ४डे छे:-'अट्टे' इत्याहि,
,