________________
आचारचिन्तामणि-टीका अध्य.१ उ.१ सू. १२ उपसंहारः
४१७ सकाशान्मया साक्षात् श्रुतं तद् ब्रवीमि कथयामि न तु स्वबुद्धिपरिकल्पितम् । यतः स्वबुद्धया कथने श्रुतज्ञानस्याविनयो भवति, किञ्च-छद्मस्थानां दृष्टयोप्यपूर्णा भवन्ति तस्माद् यथाभगवत्प्रतिपादितमेव त्वां ब्रवीमि-उपदिशामीत्यर्थः । अत्र सङ्ग्रहगाथा
"सुअणाणस्स अविणओ, परिहरणिज्जो सुहाहिलासीहि । छउमत्थाणं दिट्ठी, पुण्णा णत्थि-त्ति सूइयं इइणा ॥ १॥" इति ।
सावधक्रियायाः षङ्जीवनिकायं प्रति शस्त्रवदुपघातकतया सावधक्रियास्वरूपबोधकस्य प्रथमाध्ययनस्य शस्त्रपरिज्ञया व्यपदेशः । ॥ सू. १२ ॥
प्रथमाध्ययनस्य प्रथमोदेशः सम्पूर्णः ॥१-१॥ मुनिका विचरना जो तीर्थंकर भगवान् महावीर के सन्निकट मैंने साक्षात् सुना है वही 'ब्रवीमि' मैं कहता हूँ, अपनी बुद्धिसे कल्पित नहीं कहता । अपनी बुद्धिसे-तीर्थ करकी वाणी की अपेक्षा न रखते हुए कथन करने से श्रुतज्ञान का अविनय होता है। दूसरी बात यह है कि छद्मस्थ की दृष्टि भी अपूर्ण होती है, अतः भगवान् द्वारा प्रतिपादित तत्त्व ही मैं तुम से कहता हूँ। यहाँ यह सड्ग्रहगाथा है:
"सुख के अभिलाषी भव्यों को श्रुतज्ञान के अविनय का त्याग करना चाहिए छमस्थों की दृष्टि पूर्ण नहीं होती, ऐसा यहाँ ' इति ' शब्द से सूचित किया गया है " ॥ १ ॥
सावद्य क्रिया षड्जीवनिकाय के लिए शस्त्र के समान घातक है, अतः सावध क्रियाके स्वरूपके बोधक इस प्रथम अध्ययन का शस्त्रपरिज्ञा नाम हुआ है । सू. १२ ॥
प्रथम अध्ययनका प्रथम उद्देश सम्पूर्ण ॥ १-१॥ વિચરવું. જે તીર્થકર ભગવાન મહાવીર પાસે મેં સાક્ષાત્ સાંભળ્યું છે, તેજ 'ब्रवीमि'=९ ४९ छु, चातानी मुद्धिथी पित ४हेत. नथी. चातानी मुद्धिथीતીર્થકરની વાણની અપેક્ષા નહી રાખીને કહીએ તે શ્રુતજ્ઞાનને અવિનય થાય છે. બીજી વાત એ છે કેદ–છઘસ્થની દૃષ્ટિ પણ અપૂર્ણ હોય છે, તે કારણથી ભગવાન દ્વારા પ્રતિપાદન કરાએલું તત્વજ હું તમને કહું છું. અહિં આ સંગ્રહગાથા છે –
સુખના અભિલાષી ભએ શ્રુતજ્ઞાનના અવિનયને ત્યાગ કર જોઈએ. छमस्थानी ष्टि पूर्ण हाय नाही. से प्रमाणे 'इति' २५४थी सूयना ४२वामा मापी छ."(७)
સાવદ્ય કિયા ષડૂજીવનિકાય માટે શસ્ત્ર (હથીઆર) સમાન ઘાતક છે. એ કારણથી સાવદ્ય ક્રિયાના સ્વરૂપને બંધ કરાવનારું આ પ્રથમ-અધ્યયન છે, તેનું શસ્ત્રપરિજ્ઞાનામ ५७यु छे.
નામક પ્રથમ અધ્યયનને પ્રથમ ઉદેશ
संपू (१-१) प्र.मा.-५३