________________
आचारचिन्तामणि टीका अध्य. १ उ.१ सू. ६ कर्मसमारम्भः ४०१ भविष्यामीति चिन्तानलेन कोटरस्थवहिना जरदृम इव संतप्तोऽस्मीति भावः ।
लोके-जिनशासने, सर्वे कर्मसमारंभा: कर्माणि ज्ञानावरणीयादीनि समारभन्ते जनयन्ति ये क्रियाविशेषास्ते कर्मसमारंभाः । एतावन्त एव, नातोऽधिका इत्यर्थः, परिज्ञातव्या भवन्ति-परिज्ञाविषयीकृत्य ज्ञेया हेयाश्च भवन्तीत्यर्थः । परिज्ञा हि द्विविधा-ज्ञपरिज्ञा, प्रत्याख्यानपरिज्ञा च । तत्र ज्ञपरिज्ञया सप्तविंशतिभङ्गरूपाः कर्मसमारंभाः क्रियाविशेषाः विज्ञेयाः। प्रत्याख्यानपरिक्षया च सर्वे कर्मसमारम्भाः क्रियाविशेषाः कर्मबन्धहेतवः प्रत्याख्यातव्या इति भावः ॥ सू० ६॥
आधी से जर्जरित हो जाता है । अब मैं दुःखमय संसार से किस प्रकार छुटकारा पाऊँगा ? इस तरह की चिन्तारूपी अग्नि से मैं ऐसा संतप्त हूँ जैसे कोटरस्थ अग्नि से जीर्ण वृक्ष भीतर ही भीतर भन्म हो जाता है ।
___ "लोक में मर्थात् जिनशासन में इतने. ही ज्ञानावरणीय आदि को को उत्पन्न करने वाले कर्मसमारम्भ हैं, इन से न्यून या अधिक नहीं "। यह परिज्ञा विषय करने योग्य है, . अर्थात् परिज्ञा.से ही ये सब ज्ञेय और हेय होते हैं। परिज्ञा दो प्रकारको है-ज्ञ-परिज्ञा
और प्रत्याख्यान-परिजा । इन में से सत्ताईस भंग रूप कर्मसमारम्भ (क्रियाविशेष) ज्ञपरिज्ञा से जानने चाहिए, और प्रत्याख्यान-परिज्ञा से कर्म के कारण समस्त कर्मसमारम्भों का त्याग करना चाहिए ॥ सू. ६ ॥
વાવાઝેડાથી જર્જરિત થઈ જાય છે. “હવે હું દુઃખમય સંસારથી છુટકારે કેવી રીતે પામીશ? આ પ્રમાણે ચિત્તારૂપી અગ્નિથી હું એ-સંતપ્ત છું કે જેમ-કોટરસ્થ (ઝાડની બખેલમાં રહેલું) અરિનથી જીણું વૃક્ષ અંદર અંદર જ ભસ્મ થઈ જાય છે.
લકમાં અર્થાત્ જિનશાસનમાં જ્ઞાનાવરણીય આદિ કમોને ઉત્પન્ન કરવાવાળા આટલાંજ કમસમારંભ છે, તેનાથી ઓછા કે વધારે નથી. આ પરિજ્ઞા વિષય કરવા રોગ્ય છે, અર્થાત્ પરિજ્ઞાથી જ આ બધાં ય અને હેય થાય છે. પરિજ્ઞા બે પ્રકારની छे. (१) श-परिक्षा मन. (२) प्रत्याभ्यान-परिज्ञा, तमांथी सत्तावीश ३५ ४भસમારંભ (કિયા-વિશેષ) જ્ઞ–પરિજ્ઞાથી જાણવું જોઈએ, અને પ્રત્યાખ્યાન-પરિજ્ઞાથી કર્મોનું કારણ સમસ્ત કર્મસમારંભને ત્યાગ કરવો જોઈએ. (સૂ) ૬)
प्रा .-५१