________________
आचाराङ्गसूत्रे
-
॥ छाया ॥ अकार्ष चाई, कारयामि चाहं, कुर्वतश्चापि समनुज्ञो भविष्यामि । एतावन्तः सर्वे लोके कर्मसमारंभाः परिज्ञातव्या भवन्ति ॥सू. ६॥
॥टीका ॥ 'अकार्षे चाहम्' इति । अत्र 'च'-शब्दोपादानेन भूतकालिककारितानुमोदितक्रियाद्वयस्यापि ग्रहणम्, तेन-(१) अहमकार्षम् (२) अहमचीकरम् (३) अहं कुर्वन्तमन्यमन्वमूमुदम्, इति भेदत्रयं भवति । 'कारयामि चाहम् ' इति, अत्र 'च'-शब्देन वर्तमानकालिककृतानुमोदितक्रियाद्वयस्यापि ग्रहणम् , । तेन-(१). अहं कारयामि, (२) अहं करोमि, (२) अहमनुमोदयामि, इति भेदत्रयं भवति ।
टीकार्थ-'अकरिस्स चऽहं' यहाँ जो 'च' का प्रयोग किया है। उस से यह अर्थ समझना चाहिए कि-" मैने अनुमोदन किया था।" इस प्रकार मैंने किया, करवाया और अनुमोदन किया, तीन भेदों का कथन हुआ है। ___ 'कारवेसुं चऽहं ' यहाँ भी 'च' पद से दो क्रियाओं का ग्रहण होता है, अतः मैं कराता हूँ, मैं करता हूँ, और मै अनुमोदन करता हूँ; इन तीन भेदों का कथन समझना चाहिए।
" करओ यावि समणुन्ने भविस्सामि" यहाँ भी 'च' पद से भविष्यकालीन करने और कराने का अर्थ लेना चाहिए, अतः करने वाले का मैं अनुमोदन करूंगा, मै स्वयं करूंगा और मैं कराऊंगा । ये क्रिया के तीन भेद समझ लेने चाहिए।
अथ:-'अकरिस्सं चऽहं' महिं २ 'च' ने अयो। यह छे, तथा से અર્થ સમજ જોઈએ કે–કરાવ્યું હતું. આ પ્રમાણે “મેં કર્યું, કરાવ્યું, અને મેં અનુદાન આપ્યું, આ ત્રણ ભેદનું કથન સમજવું જોઈએ. । 'कारवेसुं चऽहं' महिं ५ 'च' ५४थी मे छियायानु अह थाय छे. तेथी में કર્યું, મેં કરાવ્યું, અને મેં અનુમોદન આપ્યુ. આ ત્રણ ભેદનું કથન સમજવું જોઈએ.
'करओ यावि समणुन्ने भविस्सामि' मडिंप 'च' ५४थी भविष्यदीन शश અને કરાવીશ. તે અર્થ તે જોઈએ. એ કારણથી “કરવાવાળાને હું અનુમોદન કરીશ, હું સ્વયં કરીશ અને હું કરાવીશ એ કિયાના ત્રણ ભેદ સમજી લેવા જોઈએ.