________________
३६७
आचारचिन्तामणि-टीका अध्य.१ उ.१सू.५ कर्मवादिन पृष्टम् , उदरं, करौ, पादौ च । वन्दने तु पञ्चाङ्गान्येव प्रशस्तानि- द्वौ चरणौ, द्वौ करौ, शिरश्चेति । तत्र चरणावित्यनेन जानुनी गृह्यते । एतानि पञ्चाङ्गानि भूमावारोप्य वन्दनं पञ्चाङ्गवन्दनम् । अष्टानामङ्गानामेकैकस्योपाङ्गमनेकपकारम्, तत्र शिरोगस्योपाङ्गनामानि- यथा-मस्तिष्क - कपाल - कुकाटिका- शङ्ख-ललाटतालु-कपोल-हनु-चिबुक-दशनौ-ष्ठ-भू-नयन-कर्ण-नासादीनि । तत्र मस्तिष्क शिरोऽङ्गस्यारम्मकोऽवयवः।
ननु मस्तिष्कं धातुविशेषो न त्वङ्ग नाप्युपाङ्गम् ? इति चेत् , उच्यते-कपालादिवत् शिरोऽङ्गस्यारम्भकत्वान्मस्तिष्कमप्युपाङ्गं शिरसोऽवगन्तव्यम् ।
स्थावरपञ्चके तूर प्रभृतीन्यङ्गानि न सन्ति । पैरों का अभिप्राय घुटना समझना चाहिए । इन पांचों अङ्गों को भूमि पर टिका कर वन्दना करना पञ्चाङ्गवन्दना है । इन आठों अङ्गों में से प्रत्येक अङ्ग के अनेक उपाङ्ग हैं। उन में से सिरअङ्ग के उपाङ्ग इस प्रकार हैं-मस्तिष्क, कपाल, कृकाटिका, शंख, ललाट, तालु, कपोल, हनु, दाडी, चिबुक (ठोडी) दांत, ओठ भौंह, नेत्र, कान, नाक, आदि । मस्तिष्क, शिररूप अङ्ग का आरम्भक अवयव है।
'मस्तिष्क एक प्रकार की धातु है, अङ्ग नहीं है और न उपाङ्ग ही है। इसका समाधान यह है कि कपाल आदि के समान सिररूप अङ्गका आरम्भक होने के कारण मस्तिष्क शिर का उपाङ्ग, ही है ।
पांच स्थावरों में छाती आदि अङ्ग नहीं होते।
પગને અભિપ્રાય ઘુંટણ સમજવું જોઈએ. આ પાંચ અંગોને ભૂમિ પર અડાડીને વંદના કરવી તે પંચાંગ વંદના છે. આ આઠે અંગેમાંથી પ્રત્યેક અંગનાં અનેક ઉપાંગ છે. તેમાંથી શિર-અંગના ઉપાંગ આ પ્રમાણે છે–મસ્તિષ્ક, કપાલ, કૃકાટિકા (ગ્રીવને उन्नत श) । (४ सभीषनु मस्थि) खाट, तY, , हादी, विमु (उपया वरयेना छ।७२ मा) दांत, मे, मो, नेत्र, न, ना माहि. भस्ति शि२३५ અંગનું આરંભક અવયવ છે.
મસ્તિષ્ક એક પ્રકારની ધાતુ છે, અંગ નથી અને પ્રત્યંગ પણ નથી તેનું સમાધાન એ છે કે-કપાલ આદિ પ્રમાણે શિરરૂપ અંગનું આરંભક હેવાના કારણે भस्ति, शिरनु Sin०४ छे. • પાંચ સ્થાવરમાં છાતી આદિ અંગ નથી.