________________
३६६
आचाराङ्गसूत्रे
[१] गतिनाम्नः पिण्डप्रकृतेश्वत्वारो भेदाः - नरकगतिनाम, तिर्यगूगतिनाम, मनुष्यगतिनाम, देवगतिनाम च ।
[२] जातिनाम्नो भेदा: पञ्च - एकेन्द्रियजातिनाम, द्वीन्द्रियजातिनाम, त्रीन्द्रियजातिनाम, चतुरिन्द्रियजातिनाम, पञ्चेन्द्रियजातिनाम |
[३] शरीरनाम पञ्चविधम्-औदारिकशरीरनाम, वैक्रियशरीरनाम, आहारकशरीरनाम, तैजसशरीरनाम, कार्मणशरीरनाम |
[४] अङ्गान्युपाङ्गनि च यस्य कर्मण उदयाद्भवन्ति, तदङ्गोपाङ्गनामकर्म । तत् त्रिविधम्-औदारिक- वैक्रियका - ऽऽहारक - भेदात् । तत्राङ्गान्यष्टौ - उरः, शिरः,
[१] गतिनामकर्म के चार भेद - नरकगतिनामकर्म, तिर्थचगतिनामकर्म, मनुष्यगतिनामकर्म और देवगतिनामकर्म ।
[२] जातिनामकर्म के पांच भेद है - एकेन्द्रियजातिनाम, द्वीन्द्रियजातिनाम, त्रीन्द्रियजातिनाम, चतुरिन्द्रियनातिनाम और पञ्चेन्द्रियजातिनाम-कर्म I
[३] शरीरनामकर्म के पांच भेद हैं- औदारिकशरीरनाम, वैक्रियशरीरनाम; आहारकशरीरनाम, तैजसशरीरनाम और कार्मणशरीरनाम - कर्म ।
[४] जिस कर्म के उदय से अङ्ग और उपाङ्ग होते हैं वह अङ्गोपाङ्गशरीरनामकर्म, कहलाता है । उसके तीन भेद है औदारिक- अङ्गोपाङ्ग, वैक्रिय - अङ्गोपाङ्ग और आहारक अङ्गोपाङ्ग । इन में अन आठ होते है - छाती, सिर, पीठ, पेट, दो हाथ और दो पैर | वन्दना करने में पांच अह्न प्रशस्त माने जाते हैं- दो पैर, दो हाथ, और सिर । यहाँ તિય ચતિનામકમ,
(१) गतिनामना यार लेह-नरम्गतिनाभम्भ, મનુષ્યગતિનામક અને દેવગતિનામ–કમ.
(२) लतिनाभना यांग लेह छे—ोमेन्द्रियमतिनाम, द्वीन्द्रियलतिनाम, શ્રીન્દ્રિયજાતિનામ, ચતુરિન્દ્રિયજાતિનામ, અને ૫'ચેન્દ્રિયજાતિનામ-કર્મ.
(૩) શરીરનામકર્માંના પાંચ ભેદ છે——ઔદારિકશરીરનામ, વૈક્રિયશરીરનામ, આહારકશરીરનામ, તેજસશરીરનામ, અને કાર્યં ણુશરીરનામ-ક,
જે કર્મના ઉદયથી અંગ અને ઉપાંગ થાય છે તે અંગેાપાંગશરીરનામકમ કહેવાય છે. તેના ત્રણ ભેદ છે. ઔદારિક’ગોપાંગ, વૈક્રિયગંગાપાંગ અને આહારક -अंगोपांग तेमां अंग आह होय छे- छाती, शिर, चीड, पेट में हाथ गने मे यश. વંદના કરવામાં પાંચ અંગ પ્રશસ્ત માન્યાં છે, એ પગ એ હાથ અને શિર-માથું'. અહિં