________________
आचारचिन्तामणि-टीका अध्य.१ उ.१ सू.५ कर्मवादिप्र०
नाम
कर्मणां उत्कृष्टा जघन्या जघन्यः उत्कृष्टः जघन्यः स्थितिः स्थितिः | अबाधा- | अबाधा- | वाधाकालः | बाधाकाल:
कालः | कालः (कर्मनिषक:) (कर्मनिषकः)। २० विंशति- अष्टौ २०००
२००० नाम- | सागरोपम- । महताः। द्विसहस्त्र- द्विसहस्रवर्षान- अन्तर्मुहुर्तकोटीकोटयः वर्षाणि " विशतिसाग- न्यूनाः सप्त
रोपमकोटी- मुहूर्ताः कोटयः
कर्मणः
गोत्र
कर्मणः
आयुष्य- नि ३३ त्रय- अन्त- पूर्वकोटिकर्मणः स्त्रिशत्साग- मुंहत्तः । त्रिभागः |
पूर्वकोटि त्रि
पूर्वकोटि- अन्तर्मुहूत्त| भागाधिका
विभागोन- न्यूनोऽन्तत्रयस्त्रिंशत्
मुहूत्तः
सागरोपमाणि | रोपमाणि ।
पूर्वकोटित्रिभागः-३३ लक्षाणि, ३३ सहस्राणि; ३ शतानि, ३३ पूर्वाणि, २३ लक्षाणि, ५२ सहस्रकोटिवर्षाणि । अन्तर्मुहूत्र्तस्यासंख्यभेदाः सन्ति, तेनान्तमुहूर्तरूपाया जघन्यस्थितेरन्तर्मुहूर्त एवावाधाकालः, तथाऽन्तर्मुहूर्त्तन्यूनोऽन्तर्मु हूर्तश्च बाधाकाल इति विज्ञेयम् ।
प्र.
आ.-४३