________________
२९५
आचारचिन्तामणि-टीका अध्य.१ उ.१ सू.५ लोकवादिप्र० नववेयकनामानि यथा - १ भद्र - २ सुभद्र - ३ सुजात - ४ सुमानस - ५ सुदर्शन-६ प्रियदर्शना-७ऽमोघ-८सुप्रतिभद्र-९यशोधराणि ।
पश्चानुत्तरविमानानि यथा-१ विजय-२वैजयन्त-३जयन्ता-४ऽपराजित५ सर्वार्थसिद्धाख्यानि । अविद्यमानमुत्तर-मुत्कृष्टं विमानादि येभ्यस्तान्यनुत्तराणि । तानि च विमानानि-अनुत्तरविमानानि ।
तीर्थङ्करादीनां समवसरणादौ कल्पोपपन्नदेवा गमनागमनं कुर्वन्ति । कल्पातीतदेवास्तु स्वस्थानादन्यत्र न गच्छन्ति ।
प जीवनिकायभेद-संकलनम् षड्जीवनिकायानां त्रिषष्टयुत्तरपञ्चशतानि (५६३) भेदाः। तथाहिपृथिव्यप्तेजोवायुकायानां प्रत्येकं बादर-सुक्ष्म-भेदाद् द्वैविध्येऽष्टधा । तेषां
नौ प्रैवेयकों के नाम-(१) भद्र, (२) सुभद्र, (३) सुजात, (४) सुमानस, (५) सुदर्शन, (६) प्रियदर्शन, (७) अमोघ, (८) सुप्रतिभद्र, और (९) यशोधर है ।
पांचे अनुत्तर विमान-(१) विजय, (२) वैजयन्त, (३) जयन्त, (४) अपराजित और (५) सर्वार्थसिद्ध । जिन से ऊपर अर्थात् उत्कृष्ट और कोई विमान नहीं वे अनुत्तर विमान कहलाते हैं । तीर्थंकर आदि के समवसरण आदि में कल्पोपपन्न देव गमनागमनं करते हैं। कल्पातीत देव अपने स्थान से अन्य जगह नहीं जाते ।
षड्जीवनिकाय के भेदों का संकलनषटुजीवनिकायों के कुल पांचसो त्रेसठ (५६३) भेद है। वे इस प्रकार हैपृथिवी, अप, तेज, और वायुकाय के बादर और सूक्ष्म के भेद से आठ मेद हुए । ___ नववेयन। नाम- (१) मद्र, (२) सुभद्र, (3) सुनत, (४) सुभानस, (५) सुदर्शन, (६) प्रियशन, (७) अमाध, (८) सुप्रतिमा मने () यशोधर छे.
पांय अनुत्तर विभान-(१) विनय, (२) वैश्यन्त, (3) न्यन्त, (४) अपराजित અને (૫) સર્વાર્થસિદ્ધ. જેનાથી ઉત્તર અર્થાત્ ઉત્કૃષ્ટ કેઈ વિમાન ન હોય તે અનુત્તર વિમાન કહેવાય છે. તીર્થકર આદિના સમવસરણ આદિમાં કપિપપન્ન દેવ ગમનાગમન કરે છે. કલ્પાતીત દેવ પોતાના સ્થાનથી અન્ય જગ્યાએ જતા નથી.
ષડજીવનિકાયના ભેદને ચગ જીવનિકાના કુલ પાંચસે ત્રેસઠ (૫૬૩) ભેદ છે. તે આ પ્રકારે છે– પૃથ્વી, અપૂ, તેજ અને વાયુકાય, તેના બાદર અને સૂક્ષ્મના ભેદથી આઠ ભેદ થયા.