________________
आचारचिन्तामणि -टीका अध्य. १ उ. १ सू. ५ लोकवादिम 8
३९३
द्वादशकल्पनिवासिनामिन्द्राणां नामानि यथा - सौधर्मकल्पस्य शक्रः १, ऐशानस्येशानः २, सनत्कुमारस्य सनत्कुमारः ३, माहेन्द्रस्य महेन्द्रः ४, ब्रह्म - लोकस्य ब्रह्मेन्द्रः ५, लान्तकस्य - लन्तकः ६, महाशुक्रस्य महाशुक्रः ७, सहस्त्रारस्य सहखारः ८, आनत - प्राणतयोः कल्पयोः एक एव प्राणतनामा सुरपतिः ९, आरणाच्युतयोरपि तथैवैको ऽच्युतनामा देवराजोऽस्ति १० ।
एषु नव लोकांतिकाः सारस्वता १-ssदित्य २ - वह्नि३ - वरुण४-गर्दतोय५तुषिता६ - ऽव्यावाधा७ -ऽऽग्नेय८ - रिष्ट ९ - नामानः सन्ति । ब्रह्मलोके लोकान्तिका निवसन्ति | ईशानकोणे सारस्वता: १, पूर्वस्यामादित्याः २, आग्नेयकोणे वह्नयः ३, दक्षिणस्यां वरुणाः४, नैऋत्ये गर्दतोयाः ५, पश्चिमायां तुषिताः ६, वायव्यकोणेअव्याबाधाः७, उत्तरस्याम् अग्गिच्चा (आग्नेयाः) ८, मध्ये रिष्टाः ९ निवसन्ति ।
बारह कल्पवासी इन्द्रों के नाम इस प्रकार है- सौधर्म कल्प का शक १, ऐशान का ईशान २, सनत्कुमार का सनत्कुमार ३, माहेन्द्र का महेन्द्र ४, ब्रह्मलोकका ब्रह्मेन्द्र ५, लान्तक को लन्तक ६, महाशुक्र का महाशुक्र ७, सहस्रार का सदस्रार ८ और आनत - प्राणत कल्पों का एक प्राणतनामक इन्द्र है ९ । आरण और अच्युत कल्पों का अच्युत नामक एक ही इन्द्र है १० ।
इन में नौ लोकान्तिक देव है - (१) सारस्वत, (२) आदित्य, (३) वह्नि, (४) वरुण, (५) गर्दतोय, (६) तुषित, (७) अव्याबाध, (८) आग्नेय और, (९) रिष्ट । लोकान्तिक देव ब्रह्मलोक में निवास करते है । ईशान कोण में सारस्वत, पूर्व में आदित्य, आग्नेय कोण में वह्नि, दक्षिण में वरुण, नैऋत्य में गर्दतोय, पश्चिम में तुषित, वायव्य में अब्याबाध, उत्तर में अग्गिच्चा (आग्नेय) और मध्य में रिष्ट निवास करते है ।
ખાર કલ્પવાશી ઈન્દ્રોનાં નામેા આ પ્રમાણે છે—સોધ કલ્પના શકે; (૧) અશાનના ईशान (२) सनत्कुभारना सनत्कुमार ( 3 ) भाडेन्द्रना भडेन्द्र, (४) ब्रह्मबोउना श्रह्मेन्द्र, (4) सान्तना सन्त, (६) महाशुना महाशुङ, (७) सहस्रारना सहस्रार भने ज्ञानतપ્રાણત કલ્પાના એક પ્રાણુત નામના ઈન્દ્ર છે, આરણુ અને અશ્રુત કલ્પાના અચ્યુત नाभना थोड न्द्रि छे (१०) तेमां नव दोान्ति देव छे – (१) सारस्वत, (२) साहित्य, (3) वह्नि, (४) वरुणु, (4) गहतोय, (६) तुषित, (७) सव्यामाध, (८) आग्नेय, अने (ङ) रिष्ट. या सोअन्ति देव ब्रह्मसभा निवास मेरे छे. ईशानअणुभां सारस्वत, પૂર્ણાંમાં આદિત્ય, આગ્નેયકાણમાં વૃદ્ધિ, દક્ષિણમાં વરુણ, નૈઋત્યમાં ગઈ તાય પશ્ચિમમાં તુષિત,વાયવ્યમાં અવ્યાખાધ,ઉત્તરમાં અગિચ્ચા(આગ્નેય)અને મધ્યમાં રિષ્ઠ નિવાસ કરે છે,