________________
ર૭૦
आचारागसूत्रे निकायज्ञानं विना तद्रक्षणं - न संभवति । अतः पड्जीवनिकायस्वरूपं निरूप्यते
जीवास्तावत् संक्षेपतो द्विविधाः-सिद्धा असिद्धाश्चेति । तत्र मुक्ति प्राप्ताः सिद्धाः, संसारिणोऽसिद्धाः । संसारिणः पुनर्द्विविधाः-त्रस-स्थावरभेदात् । तत्र पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः। त्रसाश्चतुर्विधाः - द्वीन्द्रिय - त्रीन्द्रिय - चतुरिन्द्रिय -- पञ्चेन्द्रियभेदात् । तत्रेन्द्रियाणि पञ्च श्रोत्र-चक्षु-णि-रसनस्पर्शनाख्यानि । पृथिवीकायोऽप्कायस्तेजस्कायो वायुकायो वनस्पतिकायश्चेति पञ्चविधा जीवा एकेन्द्रियाः। कृम्यादयो द्वीन्द्रियाः,। पिपीलिकादयस्त्रीन्द्रियाः, भ्रमरादयश्चतुरिन्द्रियाः । मनुष्यादयःपञ्चेन्द्रियाः ।। निकाय की रक्षा उसके ज्ञान के अभाव में नहीं हो सकती, अतः षड्जीवनिकाय के स्वरूप का निरूपण किया जाता है
संक्षेप में जीवों के दो भेद है—सिद्ध जीव और असिद्ध जीव । मुक्त जीव सिद्ध कहलाते हैं और संसारी जीव असिद्ध कहलाते है । संसारी जीव भी दो प्रकार के हैं-त्रस और स्थावर । पृथिवीकाय, अकाय, तेजस्काय, वायुकाय, और वनस्पतिकाय स्थावर है । त्रस जीव चार प्रकार के है-द्विन्द्रिय, त्रीन्द्रिय,चतुरिन्द्रिय और पञ्चेन्द्रिय । श्रोत्र, चक्षु, घ्राण (नाक), रसना और स्पर्शन, ये पांच इन्द्रिया हैं। पृथिवीकाय, अप्काय, तेजस्काय, वायुकाय और वनस्पतिकाय, ये पांच स्थावर जीव एकेन्द्रिय है। कृमि आदि दीन्द्रिय है । पिपीलिका (चिउंटी ) आदि त्रीन्द्रिय है । भौरा आदि चौइन्द्रिय हैं। मनुष्य आदि पञ्चेन्द्रिय है। જીવનિકાયની રક્ષા તેના જ્ઞાનના અભાવમાં થઈ શકતી નથી, તે કારણથી પડ્ડજીવનિકાયનાં સ્વરૂપનું નિરૂપણ કરવામાં આવે છે –
सपमा ना मे मे छ.-(१) सिद्ध मन (२) मसिद्धव. भुतलव તે સિદ્ધ કહેવાય છે અને અસિદ્ધ તે સંસારી જીવ કહેવાય છે. સંસારી જીવ પણ मे २ना छे. (१) स मने (२) स्था१२. पृथिवीय, २१५४ाय, ते४२४ाय, વાયુકાય, અને વનસ્પતિકાય તે સ્થાવર છે. ત્રસ જીવ ચાર પ્રકારના છે. દ્વીન્દ્રિય, जीन्द्रिय, चतुरिन्द्रिय भने ५येन्द्रिय. श्रोत्र (आन) यक्षु (मत्र), प्रा (ना४), २सना (OH), भने २५शन (यामी), २मा पांय दियो छे. पृथिवीय, साय, તેજસ્કાય, વાયુકાય અને વનસ્પતિકાય, આ પાંચ સ્થાવરજીવ એકેન્દ્રિય છે, કૃમિ આદિ કન્દ્રિય છે. કીડી આદિ ત્રિીન્દ્રિય છે, ભમરા વગેરે ચૌઇન્દ્રિય