________________
-
१९२
आचारागसूत्रे अभावाज्जीवः पूर्वभवं न जानाति ।
"अण्णयरीओ वा दिसाओ" इति। यावत्यो -दिशः सन्ति तत्र कस्याश्चिदेकस्या दिशः समागतोऽस्मीति स्वागमनावधिदिशं सामान्यरूपेणापि न जानन्ति कतिचन संजिनः, सर्वग्ज्ञिानाभावेनान्यतरदिगज्ञानासंभवादिति भावः ।
"अणुदिसाओ वा" इति । ईशानादयः कोणरूपा विदिशोऽनुदिशः। तासां मध्ये कस्याश्चिदेकस्या अनुदिशः समागतोऽस्मीति सामान्यरूपेण, तथैशान्या आग्नेय्या इत्यादि विशेषरूपेण च स्वागत्यवधिभूताया अनुदिशो ज्ञानं न भवतीत्यभिप्रायः।
__ अथ दिशः कति सन्ति ? उच्यते-संक्षेपतो द्रव्य-भाव-भेदेन दिशा द्विविधा। अपना पूर्व भव नहीं जानता।
'अण्णयरीओ वा दिसाओ' अर्थात् जितनी दिशाएं है, उनमें किसी भी एक दिशा से मै आया हूँ, इस प्रकार अपने आगमन की दिशा को सामान्यरूप से भी कितनेक संज्ञी नहीं जानते है । क्यों कि सभी दिशओं के ज्ञानके अभाव में किसी एक दिशा का ज्ञान होना असम्भव ही है । 'अणुदिशाओवा' ईशान वगैरह कोणरूप विदिशाओं को अनुदिशा कहते है । उनमें से सामान्यरूप से किसी भी एक दिशा से मैं आया हूँ, या विशेषरूप से ईशान, आग्नेय आदि विदिशा से मै आया हूँ, ऐसा ज्ञान नहीं होता।
प्रश्न-दिशाएँ कितनी है ?
उत्तर-संक्षेप से दिशा के दो भेद है-द्रव्य-दिशा, और भाव-दिशा । पूर्व, અભાવથી જીવ પિતાના પૂર્વભવને જાણતા નથી.
'अण्णयरीओ वा दिसाओ' अर्थात् रेसी हिशामा छ, तमाथी ५y એક દિશાથી હું આવ્યું છું. આ પ્રમાણે પિતાના આગમનની દિશાને સામાન્ય રૂપથી પણ કેટલાંક સંજ્ઞી જાણતા નથી. કેમકે સર્વ દિશાઓના જ્ઞાનના અભાવથી
* शिानुज्ञान य. ते मसल छ 'अणुदिसाओ वा' शान वगैरे आy સપ વિદિશાઓને અનદિશા કહે છે. તેમાંથી સામાન્યરૂપે કોઈ પણ એક દિશાથી હું આવ્યું છું, અથવા વિશેષરૂપથી ઈશાન આગ્નેય આદિ વિદિશાઓથી હું माये छु. मेधुं ज्ञान यतु नथी.
પ્રશ્ન—દિશાઓ કેટલી છે ? ઉત્તર–સંક્ષેપથી દિશાના બે ભેદ છે – વ્યદિશા અને ભાવદિશા. પૂર્વ, પશ્ચિમ