________________
आचारचिन्तामणि-टीका अवतरणा जीवास्तिकाय तिरोहितो भवति। तथा पृथिवीकायादिजीवानामुपयोगांशः स्फुरत्येव सर्वदा । यदि लोकव्यापिनः पुद्गलाः संघीभूयापि कर्मवर्गणारूपेण सर्वतोभावेन ज्ञानं तिरोदध्युस्तर्हि निर्जीवतापत्तिरात्मनो दुर्वारा स्यात् । तस्मात् पृथिव्यादिजीवेषु बोधांशः स्वभावतोऽनातस्तिष्ठत्येवेति सिद्धम् । उक्तं चागमे
“सधजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्याडिओ। जइ पुण सोऽवि आवरिज्जा तो णं जीवो अजीवत्तं पाविज्जा"
" मुवि मेहसमुदए, होइ पभा चंद-भूराणं " इति । ___ छाया-सर्वजीवानामपि च खलु अक्षरस्यानन्तभागो नित्योद्घाटितः। यदि पुनः सोऽपि आत्रियेत तर्हि खलु जीवः अजीवत्वं प्राग्रुयात् । “ मुष्टपि मेघसमुदये, भवति प्रभा चन्द्रसूरयोः" इति । तिरोहित नहीं हो सकता, इसी प्रकार पृथिवीकाय आदि एकेन्द्रिय जीवों के उपयोग का अंश सदा स्फुरायमान रहता ही है। अगर लोकव्यापी पुद्गल इकट्ठे हो कर्मवर्गणारूप परिणत हो कर ज्ञान को पूरी तरह आच्छादित कर डाले तो जीव अजीव बन जाय, मगर ऐसा होना असम्भव है, अत एव यह सिद्ध है कि-पृथिवीकाय आदि एक इन्द्रिय वाले जीवों में भी ज्ञान का किंचित् अंश स्वभाव से अनावृत (आवरण रहित) रहता है। आगम में भी कहा है-"सव्वजीवाणं पि य णं अक्खरस्स अणंतभागो निच्चुग्धाडिओ, जइ पुण सोवि आवरिज्जा तो णं जीवो अजीवत्त पाविज्जा" "मुवि मेहसमुदए होइ पभा चंदमूराणं" પ્રકાશ કયારેય પૂર્ણપણે તિરહિત-આચ્છાદિત થતું નથી. એ પ્રમાણે પૃથિવીકાય આદિ એકેન્દ્રિય જીના “ઉપયોગ” અંશ પણ સદા સ્કુરાયમાન રહે છે. અગર લેકવ્યાપી પુદ્ગલ એકઠા થઈને કર્મવર્ગણારૂપ પરિણત થઈને જ્ઞાનને પૂરી તરેહથી આચ્છાદિત કરી નાંખે (ઢાંકી દે) તે જીવ અજીવ બની જાય, પણ એમ બનવું અસંભવિત છે. એટલા કારણથી એ સિદ્ધ છે કે–પૃથિવીકાય આદિ એક ઈન્દ્રિયવાળા જીમાં પણ જ્ઞાનને કિંચિત્ અંશ સ્વભાવથી અનાવૃત-આવરણરહિત રહે છે. याममा ५ ४यु छ--" सव्यजीवाण पि यणं अक्खरस्स अणंतभागो निच्चुग्घाडिभो । जइ पुण सोवि आवरिज्जा तो ण जीवो अजीवत्तं पाविज्जा ” “ सुठुवि मेहसमुदए होइ पभा चदसूराणं" प्र. आ.-१८