________________
आचारचिन्तामणि-टीका अवतरणा पुद्गलास्तिकाय
॥ परमाणुबन्धव्यवस्थाकोष्ठकम् ॥ जघन्यगुण-(एकगुण )-स्निग्धरूक्षयोबन्धव्यवस्था। सदृशानाम्
विसदृशानाम् स्निग्धरूक्षसंख्या स्निग्धस्य+ रुक्षस्य+ | स्निग्धस्य+ स्निग्धेन सह रूक्षेण सह
रूक्षेण सह जघन्यस्य (एकगुणस्य)
बन्धाभावः बन्धाभावः बधाभावः जघन्येन (एकगुणेन) सह जंघन्यस्य (एकगुणेन)+
बन्धाभावः । बन्धो भवति | बन्धो भवति एकाधिकेन (द्विगुणेन) सह जघन्यस्य (एकगुणस्य)+ द्वथधिकादिगुणेन-(त्रिगुण- |
बन्धो भवति बन्धो भवति । बन्धो भवति चतुर्गुणतः समारभ्य यावद् अनन्तगुणेन) सह अजघन्यगुण-(द्विगुणादि )-स्निग्धरूक्षयोवन्धव्यवस्था सदृशानाम्
विसदृशानाम् स्निग्धरूक्ष : संख्या स्निग्धस्य+ रूक्षस्य+ स्निग्धस्य+
स्निग्धेन सह रूक्षेण सह | रूक्षेण सह द्विगुणस्य+द्विगुणेन सह बन्धाभावः बन्धाभावः। वन्धो भवति द्विगुणस्य+एकाधिकेन
वन्धाभाव: बन्धाभावः बन्धो भवति (त्रिगुणेन) सह द्विगुणस्य+द्वधधिकादिगुणेन (चतुर्गुणपञ्चगुणतः समारभ्य बन्धो भवति वन्धो भवति । बन्धो भवति यावद् अनन्तगुणेन) सह
एवम् अजघन्यगुण-(त्रिगुणचतुर्गुणतः समारभ्यानन्तगुणपर्यन्त)-स्निग्धरूक्षयोः समगुणेन, एकाधिकगुणेन, द्रयधिकादिगुणेन च सह बन्धव्यवस्था भावनीया ॥ प्र. आ-१६.
-