________________
४२
आचारागसूत्रे (४) स्त्रीविलोचनम् , इदं तैतिलमिति, केचिदाहुः, (५) गरादि, इदं गरमित्याहुरन्ये, (६) वणिजम् , '(७) विष्टिः, (८) शकुनिः, (९) चतुष्पदं, (१०) नागम् , (११) किंस्तुघ्नम् , इति ।
अत्र ववादिविष्टयन्तानि सप्त करणानि चराणि, शकुन्यादीनि चत्वारि स्थिराणि वेदितव्यानि।"
ववादिविष्टयन्तानां सप्तानां कस्यांश्चिदेकस्यां तिथौ नियमतः स्थित्यभावात्तानि सप्त चराणि, शकुन्यादीनां कृष्णपक्षीयचतुर्दश्यमावस्याशुक्लप्रतिपत्तिथिषु नियत-- स्थित्या तानि चत्वारि स्थिराणि प्रोच्यन्ते । स्पष्टं चेदं जम्बूद्वीपप्रज्ञप्तौ सप्तमवक्षस्कारे । उक्तञ्च तत्र-"एएसिणं भंते ! एकारसण्डं करणाणं कइ करणा- चरा ? (४) स्त्रीविलोचन (कोई कोई इसे 'तैतिल' भी नहते हैं), (५) गरादि ('गर' नाम भी है), (६) वणिज, (७) विष्टि, (८) शकुनि, (९) चतुष्पद, (१०) नाग, (११) किंस्तुघ्न ।
इन ग्यारह करणो में बव से लेकर विष्टि तक सात करण चर हैं, और अन्त के शकुनि आदि चार स्थिर हैं। ..
वव से लेकर विष्टि तक सात करण किसी एक तिथि में नियम से नहीं रहते इस कारण ये चर कहलाते हैं, शकुनि आदि अन्तिम चार करण कृष्ण पक्ष की चतुर्दशी, अमावास्या तथा शुक्लपक्ष की प्रतिपदा तिथि में नियम से होते है, अत एव ये स्थिर कहलाते है। इस विषय का जम्बूद्वीपप्रज्ञप्ति के सातवें वक्षस्कार में स्पष्ट रूप से विवेचन किया ( मेने तति' ety ४१ छ ) (4) १ (तनु २' नाम ५ छ) । (६) पशु० (७) विष्ट (८) शकुनि (6) यतुभ्यः (१०) नारा (११)स्तुध्न.
આ અગિયાર કરણોમાં બવથી લઈને વિષ્ટિ સુધી સાત કરણ ચર છે; અને છેલ્લા શકુનિ આદિ ચાર સ્થિર છે. -
બવથી લઈને વિષ્ટિ સુધીના સાત કરણ કોઈ એક તિથિમા નિયમિત રહેતા નથી તે કારણથી તેને ચર કહે છે, શકુનિ આદિ છેલ્લાં ચાર, કૃષ્ણ પક્ષની ચૌદસ, અમાવાસ્યા તથા શુકલ પક્ષની પ્રતિયદા-પડવે તિથિમાં નિયમિત રહે છે એટલે તે સ્થિર કહેવાય છે. આ વિષયનું વિવેચન જંબુઢીપપ્રાપ્તિના સાતમા વક્ષસ્કારમાં સ્પષ્ટ