________________
પરિશિષ્ટ
૩૭૫
" [२]
सूर्याष्टकम् साम्ब उवाच- :, .:........ . आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर। दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥ सप्ताश्वरथमारूढं प्रचण्ड · काश्यपात्मजम् । श्वेतपद्मवर देवं, तं सूर्य प्रणमाम्यहम् ॥२॥ लोहितं . इथमारूढं, . सर्वलोकपितामहम् । महापापहरं देवं, तं सूर्य प्रणमाम्यहम् ॥३॥ ' त्रैगुण्यं च महाशूरं, ब्रह्मविष्णु-महेश्वरम् । ... महापापहरं .. देवं, तं. : सूर्यः प्रणमाम्यहम् ॥४॥ . बृंहितं तेजसा पुञ्ज, वायुमाकाशमेव च । ..... प्रभु च सर्वलोकानां, तं सूर्य प्रणमाम्यहम् ॥५॥ बन्धूकपुष्पसङ्काशं . हारकुण्डलभूषितम् । एकचक्रघरं देवं. ते सूर्य प्रणमाम्यहम् ॥६॥ विश्वेशं विश्वकर्तारं, महातेजः प्रदीपनम् ।
महापापहरं देव, तं. सूर्य प्रणमाम्यहम् ॥७॥ .. श्री विष्णुं. जगतां नाथं, ज्ञानविज्ञानमोक्षदम् । ..
महापापहरं देवं, ते सूर्य प्रणमाम्यहम् ॥८॥ · सूर्याष्टकं पठेन्नित्यं, ग्रहपीडा-प्रणाशनम् ।
अपुत्रो लभते पुत्रं, दरिद्रो धनवान् भवेत् ॥९॥.
ગ્રહપીડાના નિવારણ માટે આ “સૂર્યાષ્ટકને પાઠ અ ટુત્તમ છે. આ અષ્ટકના રેજે ૧૨ પાઠ કરવા જોઈએ.