________________
૩પ૪
...... भत्रहिया २
'. દક્ષિણાવર્ત શંખના બે મંત્ર આ રીતે પણ મળે છે?
(१) ॐ ही श्री क्ली लूँ श्रीधरकरस्थाय पयोनिधिजाताय 'श्रीकराय जनपूज्याय दक्षिणावतैशङ्खाय सुरज्याय देवा. 'धिष्ठिताय क्ली श्री ही नमः । (जपमन्त्रः)
(२) ॐ नमः सर्वतोभद्राय सर्वाभीष्टप्रदाय सर्वारिष्टदुष्टकष्ट निवारकाय कामितार्थप्रदाय शवाय स्वाधिष्ठायकाय भास्करी क्ली स्वीं को नमः स्वाहा ॥ (प्रतिष्ठामन्त्र)