________________
બુદ્ધિ-સ્મૃતિ વધારનારું અદ્ભુત સ્તોત્ર ૩૭ -
मा में दुःखं कदाचिद् विपदिःच समयेऽप्यस्तु मे नाकुलत्वं, शाने वादे कवित्वे प्रसरतु मम धीर्माऽस्तु कुण्ठा कदाऽपि ॥६॥. इत्येतैः श्लोकमुख्यैः प्रतिदिनमुपसि स्तौति यो भक्तिनम्रो,
वाणी वाचस्पतेरप्यविदितविभवो वाच्यतत्त्वार्थवेत्ता । - स स्वादिष्ठार्थलाभः सुतमिव सततं पाति तसा च देवी,
सौभाग्यं तस्य लोके प्रसरति कविता विघ्नमरतं प्रवाति ।। ७ ॥ निर्विघ्नं तस्य विद्या प्रभवति सतत चाऽऽशुशास्त्रप्रबोधः, - कीर्तित्रैलोक्यमध्ये निवसति वदने शारदा तस्य साक्षात् । : दीर्घायुलोकपूयः सकलगुणनिधिः सन्तत राजमान्यो, वान्देव्या सत्प्रमादात् त्रिजगतिविजयो जायते तस्य साक्षात् ॥८॥ ब्रह्मचारी व्रती मौनी, त्रयोदश्यामहर्निशम् । सारस्वतो जनः पाठाद्, भवेदिष्टार्थलाभव.न् ।॥ ९॥ पक्षद्वये त्रयोदश्यामेकविंशतिसंख्यया ।
अविच्छिन्नं पठेद्यस्तु, सुभगो लोकविश्रुतः ।। १० ।। शुक्लाम्बरधरी देवी · शुक्लाभरणभूपिताम् । वान्छित फलमाप्नोति पण्मासै त्रसंशयः ।। ११ ।।. ॐ ही ऐधी क्लीं सौं श्री वद वद वाग्वादिन्यै स्वाहा ॥
माली शिरसि धृत्वा- . . त्वं माले सर्वदेवानां सर्वकामप्रदा मता ।
तेन सत्येन मे सिद्धिं देहि मातर्नमोऽस्तु ते ॥ .:.; इत्यर्पणम् । ......