________________
...
भूतचैतन्यवादखण्डनम् । .
. [७. ५५ . . "सुखादि चेत्यमानं हि स्वतन्त्रं नाऽनुभूयते । .. मतुवर्थानुवेधात् तु सिद्धं ग्रहणमात्मनः ॥१॥ : ... इंदं सुखमिति ज्ञानं दृश्यते न घटादिवत् ।
अहं सुखीति तु ज्ञप्तिरात्मनोऽपि प्रकाशिका" ॥२॥ .. .. ૧૫ ચાર્વાક–આત્માનું એવું કયું રૂપ છે જેને પ્રત્યક્ષ પ્રમાણુથી સાક્ષા २ थाय छ ?
જેન–અમે પણ તમને પૂછીએ છીએ કે સુખાદિનું એવું કયું રૂપ છે જે માનસ પ્રત્યક્ષથી જાણવાગ્ય મનાયું છે?
ચાર્વાક–સુખાદિનું આનદાદિ સ્વભાવવાળું રૂપ પ્રસિદ્ધ જ છે. ' જૈન–તે પછી તે સુખાદિના આધાર બનવાનું આત્માનું રૂપ પણ તમે
"मनुभवमा मावतां सुभास्वत अनुमपात नथी पर सुभी' એ રીતે મતપપ્રત્યયના અર્થને સંબંધ સાથે જ અનુભવાય છે. તેથી આત્માનું ગ્રહણ પ્રસિદ્ધ જ છે... ૧ ___मा घट छ। मेवा ज्ञाननी रेभ. 'मा सुम छ' ज्ञान मनुलवातु नथी ५५ हुसुभी' मेज्ञान थाय छ, मामाने ५ नारछ.” २
(पं.) यद्येवमित्यादि सूरिः । नन्वानन्दादिस्वभावमित्यादि परः। तही त्यादि सूरिः। तदाधारत्वमिति सुखाद्याधारत्वम् । भवानिति लोकायतः ।
(पं.) सुखादीत्यादिनाचार्य एव प्रपञ्चयति। घटादिवदिति यथा घटादयः स्वतन्त्रा दृश्यन्ते एवमिदं सुखमिति न, किन्वहं सुखीत्येवं प्रवर्तते ।
(टि०) नन्वात्मन इत्यादि । तदाधारत्वमिति आनन्दपरमानन्दसुखदुःखाद्याश्रयत्वम् । मतुवर्थेति सुखमस्यास्तीति दुःखमस्यास्तति मत्वर्थीयेनात्मा प्रसिध्यति ।. . ....
६१६ अनुमानतोऽप्यात्मा प्रसिध्यत्येव, तथाहि-चैतन्यं तन्वादिविलक्षणा-.. श्रयाश्रितम् , तत्र बाघकोपपत्तौ सत्यां कार्यत्वान्यथानुपपत्तेः । न तावदयं हेतुर्विशे- . प्यासिद्धः, कटकुटपटज्ञानादिविचित्रपरिणामपरम्परायाः कादाचित्कत्वेन पटादिवत् तत्र .. कार्यत्वप्रसिद्धेः । नापि विशेषणासिद्धः, न शरीरेन्द्रियविषयाश्चैतन्यधर्माणः रूपादिमत्त्वाद् , भौतिकत्वाद् वा घटवत् , इत्यनेन तत्र तस्य बाधनात् । नाप्ययं व्यभिचारी : विरुद्धो वा, तन्वादिलक्षणाश्रयाश्रितत्वात् विपक्षात् तन्वादिवर्तिनो रूपादेः शरीरस्व- . सामान्याद् वा सविशेपणकार्यत्वहेतोरत्यन्तं व्यावृत्तत्वात् । इत्यनुमानतोऽप्यात्मा .... प्रासिध्यत्।
S૧૬ અનુમાનથી પણ આત્મા સિદ્ધ થાય છે જ. તે આ પ્રમાણે-ચૈતન્ય શરીરાદિથી (શરીર, ઈન્દ્રિય અને વિષયથી) વિલક્ષણ, ભિન્ન આશ્રયમાં આશ્રિત
१ श्रिताद्-मु० ।