________________
प्रमाणनयतत्त्वालोकसूत्राणि वान्ध्येयः, प्रयत्नानन्तरीयकश्च ध्वनिः, तस्मात् . परिणतिमानिति व्याप्यस्य .:: : साध्येनाविरुद्धस्योपलब्धिः साधम्र्येण वैधम्र्येण च । ६८. ... . ७८. अस्त्यत्र गिरिनिकुञ्ज धनञ्जयो धूमसमुपलम्भादिति कार्यस्य । ६९ . ७९ भविष्यति वर्ष तथाविधवारिवाहविलोकनादिति कारणस्य । ६९ ८०. उदेष्यति मुहूर्तान्ते तिष्यतारकाः पुनर्वसूदयदर्शनादिति पूर्वचरस्य । ६९ . ८१. उदगुर्मुहूतात् पूर्व पूर्व फल्गुन्य उत्तरफल्गुनीनामुद्गमोपलव्धेशियुत्तरचरस्य । ६९ ८२. अस्तीह सहकारफले रूपविशेषः समास्वाधमानरस विशेषादिति सहचरस्य । ७० ८३. विरुद्धोपलब्धिस्तु प्रतिषेधप्रतिपत्तौ सप्तप्रकारा । ७० ८४. तत्राद्या स्वभावविरुद्धोपलब्धिः । ७० . . ८५, यथा नास्त्येव सर्वथैकान्तोऽनेकान्तस्योपलम्भात् । ७१
८६. प्रतिषेध्यविरुद्धव्याप्तादीनामुपलव्धयः षट् । ७२ ... ८.७: विरुद्धव्याप्तोपलब्धिर्यथा-नास्त्यस्य पुंसस्तत्त्वेषु निश्चयस्तत्र सन्देहात् । ७२
८८. विरुद्धकार्योपलब्धिर्यथा-न विद्यतेऽस्य क्रोधाद्युपशान्तिर्वदनविकारादेः । ७२ ८९. विरुद्धकारणोपलब्धिर्यथा-नास्य महर्षेरसत्यं वचः समस्ति रागद्वेषकालुण्याऽकल
कितज्ञानसंपन्नत्वात् । ७३ . ९०. विरुद्धपूर्वचरोपलब्धियथा-नोद्गमिष्यति मुहूर्त्तान्ते पुष्यतारा रोहिण्युद्गमात् । ७३ ९१. विरुद्धोत्तरचरोपलब्धिय॑था-नोदगान्मुहूर्तात् पूर्व मृगशिरः पूर्वफल्गुन्युदयात् ।७३ ९२. विरुद्ध सहचरोपलब्धिर्यथा-नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनात् । ७४ ।
९३. अनुपलब्धेरपि द्वैरूप्यम्-अविरुद्धानुपलब्धिविरुद्धानुपलब्धिश्च । ७५ . . . - ९४. तत्राविरुद्धानुपलब्धिः प्रतिषेधावबोधे सप्तप्रकारा । ७५ ९५. प्रतिषेध्येनाविरुद्धानां स्वभावव्यापककार्यकारणपूर्वचरोत्तर चरसहचराणामनु
पलब्धिः । ७५
स्वभावानुपलब्धिर्यथा-नास्त्यत्र भूतले कुम्भ उपलब्धिलक्षणप्राप्तस्य तत्स्वभाव. स्यानुपलम्भात् । ७६ ९७. व्यापकार्नुपलब्धिर्यथा-नास्त्यत्र प्रदेशे पनसः पादपानुपलब्धेः । ७६ ९८. कार्यानुपलब्धिर्यथा-नास्त्यत्राप्रतिहतशक्तिकं बीजमङ्कुरानवलोकनात् । ७६ ९९. कारणाऽनुपलब्धिर्यथा--न सन्त्यस्य प्रशमप्रभृतयो भावास्तत्त्वार्थश्रद्धाना- .
" भावात् । ७६