________________
૪૩
શાંતસુધારસ
४ ॥
• . उपजाति स्वयं खनन्तः स्वकरण गर्ता, मध्ये स्वयं तत्र तथा पतन्ति । 'तथा ततो निष्क्रमणं तु दूरेऽधोऽधः प्रपाताद्विरमन्ति नैव
॥घ प्रकल्पयनास्तिकतादिवाद-मेवं प्रमादं परिशीलयन्तः । मना निगोदादिषु दोपदग्धा, दुरन्तदुःखानि हहा सहन्ते ॥ शृण्वन्ति ये नैव हितोपदेशं, न धर्मलेशं मनसा स्पृशन्ति । रुजः कथंकारमथापनेया-स्तेपामुपायस्त्वयमेक एव ॥
अनुष्टुप् परदुःखप्रतिकार-मेवं ध्यायन्ति ये हृदि । लभन्ते निर्विकार ते सुखमायतिमुन्दरम्
५॥
६॥
स्वरेण पोताना हाय 43 गर्ता भारी तथा मेवी शत निक्रमण महा२ नी४ानु दूरे
१, हे, हे विरमन्ति २४ थे। प्रकल्पयन यता, नारता, गायता, प्रमाद प्रमत्तमाय (पानिमापि४-पश्यिय सी) परिगीलयन्त पोपा (त) दुरन्त । न यावे तेवा, सपा पार हहा आश्चर्य धर्मलेश धना सश, शिथी धर्म कथकार या पाये ? कल व्याधिया अपनेया निवा२५१
કરવા, સારૂ કરવા छ ७ प्रतीकार निया), सायत निर्विकार अनत, विहित, शाश्वत आयतिसुन्दरम् भविष्यमा
કલ્યાણ કરનારુ
१. २ ५
यया मा