________________
गेयपद्याष्टक
शृणु शिवमुखसाधनसदुपायम् , शृणु शिवसुखसाधनसदुपायम् । ज्ञानादिकपावनरत्नत्रयपरमाराधनमनपायम्
॥शृणु० ॥१॥ विषयविपाकमपाकुरु दूरं, क्रोध मान सहमायम् । लोभं रिपुं च विजित्य सहेल', भज संयमगुणमकपायम् ॥ शृणु० ॥ २ ॥ उपशमरसमनुशीलय मनसा, रोपदहनजलदप्रायम् । । कलय विरागं धृतपरभाग, हृदि विनय नाय नायम् । ।। शृणु० ॥ ३ ॥ आतं रौद्रं व्यान मार्जय, दह विकल्परचनानायम् । यदियमरुद्धा मानसवीथी, तत्त्वविदः पन्था नायम् ॥ शृणु० ॥४॥ संयमयोगैरवहितमानसशुद्धया चरितार्थय कायम् । नानामतरुचिगहने भुवने, निश्चिनु शुद्धपथं नायम् ॥शृणु० ॥५॥ ब्रह्मव्रतमङ्गीकुरु विमल', विभ्राणं गुणसमवायम् । उदित गुरुवदनादुपदेश, संगृहाण शुचिमिव रायम् ॥ शृणु० ॥६॥ संयमवाङ्मयकुसुमरसैरतिसुरभय निजमव्यवसायम् । चेतनमुपलक्षय कृतलक्षणज्ञानचरणगुणपर्यायम् ॥ शृणु० ॥७॥ वदनमलंकुरु पावनरसन, जिनचरित गायं गायम् ।। सविनय शान्तसुधारसमेनं, चिरं नन्द पायं पायम् ॥शणु० ॥८॥