________________
५४२
४ थु
!
स्वागता
एक एव भगवानयमात्मा' ज्ञानदर्शनंतरङ्गसरङ्गः . सर्वमन्यदुपंकल्पितमेतद्वयाकुलीकरणमेव ममत्वम् ॥ क १ ॥ ' .
किलीकरणमेव
लगा
।
प्रयोधता
।। . ,
अबुधैः परभावलालसालसदज्ञानदशावशात्मभिः । । ., ., परवस्तुपु हा स्वकीयता विपयावेशवशाद्धि कल्प्यते ॥ख २ ॥ कृतिनां दयितेति चिन्तनं, परदारेषु यथा विपत्तये । विविधार्तिभयावहं तथा, परभावेषु ममत्वभावनम् ॥ग ३ ॥ अधुना परभावसंवृति हर चेतः परितोऽवगुण्ठितम् । क्षणमात्मविचारचन्दनद्रुमवातोमिरसाः स्पृशन्तु माम् ॥ ४ ॥
अनुष्टुपू
एकतां समतोपेतामेनामात्मन् विभावय ।
लभस्त्र परमानन्दसम्पदं नमिराजवत् फ १ सरग विलासी उपकल्पित अपनी टेलु, भानेनु, सामु रेतु ख २ आलसत् बसी पता कम्प्यते मारि प्रयोग छ अमुधे। ५ ५८पाय थे मेरले सयुधा-सपी
અપ ડિતો કહ્યું છે ग ३ कृतिन् ममनु, व्यो, मा२ दयिता भी, पली आतियना, पी. आवह पापा, सs
આવનાર, નેતરનાર घ ४ संवृति शून्य परित सारे त क्षण क्षावार वातोमि पचनना त ह ५ समता समपा, साधताथा हितार उपेत साथे, सहित एनाम् से, रेनु नि ? ययु
छ भने मटमा थवानु छे ते 'मेस्ता' नमिराज ६४ात , गनु नाम थे.
૧૭