________________
પ્રકરણ ૩જું પરિચય છે સંસારભાવના
शिखरिणीवृत्त इतो लोभः क्षोभं जनयति दुरन्तो दव इवोल्लसंल्लाभाम्भोभिः कथमपि न शक्यः शमयितुम् । इतस्तृष्णाक्षाणा तुदति मृगतृष्णेव विफला, कथं स्वस्थैः स्थेयं विविधभयभीमे भववने ॥ क १ ॥ गलत्येका चिन्ता भवति पुनरन्या तदधिका, मनोवाकायेहाविकृतिरतिरोपात्तरजसः । विपदावर्ते झटिति पतयालोः प्रतिपदं, न जन्तोः संसारे भवति कथमप्यर्तिविरतिः ॥ ख २ ॥ सहित्वा सन्तापानशुचिजननीकुक्षिकुहरे, ततो जन्म प्राप्य प्रचुरतरकष्टक्रमहतः । मुखाभासैर्यावत्स्पृशति कथमप्यतिविरतिं, जरा तावत्कार्य कवलयति मृत्योः सहचरी ॥ ग ३ ॥
૬ ૧ ત એક બાજુએ, આ બાજુએ ફુરત્ત જેનો અત-છેડે ન પ્રાપ્ત થાય, દુખે પ્રાપ્ત થાય તેવો
उल्लसत् यता तो विफला नि स्वस्थै स्थेय (आभास योगप्रयोग छे) निरात गमान ४ ते
રહી શકાય, સ્વસ્થપણે કેમ રહેવાય ? ख २. गलति 10 14 छे, 31 मा छे ईहा 1, अलिसापा, भना२५ विकृति १ि७२।-३२३४२ रति
(पाय छद्रियाना) विपयोभा मान रोप ४५ आप्त प्रान रेस, Earned रबस् धूम, भ३५ ४५२। आवर्त य-रियामा थाय छ तेवा, Whirlpool पतयालो ५वानी व परी छ रेने पाना (8 विमति छ पत् धातु पश्था थयेस छे) प्रतिपद रे पगले, उन पगले भर्तिविरति 'अति'
એટલે બતાપ-તેને છેડે, વિરતિ એટલે અટકાયત, વિરામ ग 3 अशुचि अपवित्र, मण, भास, भूत्र कुक्षि पेट, ५७मा कुहर गु, नानु समानु प्रचुरतर भूम
क्रम , Series हत तेनाथी इशायो, Smitten सुखामास सुभता भाव, मनमा भानी सीधेला સુખ – દુન્યવી સુખો આભાસમાત્ર જ છે વિવેચન વિચારો સૈવિરતિ ઉપરને શ્લેક બીજો, પાદ ચોથુ જુઓ સારી સ્ત, મિત્ર (બહેનપણી શબ્દ ન વટે, કારણ કે મૃત્યુ નર છે) સ્ત્રીમિત્ર