________________
नीरन्धे भवानने परिगलत्पञ्चाश्रवाम्भोधरे,
प्रस्तावना
शार्दूलविक्रीडित
नानाकर्मलताघितानगइने मोहान्धकारोद्धुरे ।
भ्रान्तानामिह देहिनां स्थिरकृते कारुण्य पुण्यात्मभि
स्तीर्येणैः प्रथितास्सुधारसकिरो रम्या गिरः पान्तु वः ॥ १ ॥ द्रुतविलम्बित
॥ ३ ॥
स्फुरति चेतसि भावनया विना, न विदुषामपि शान्तसुधारसः । न च मुखं कृशमप्यमुना विना, जगति मोहविपादविपाकुले ॥ २॥ यदि भवभ्रमखेदपरामुखं, यदि च चित्तमनन्तमुखोन्मुखम् । शृणुत तत्सुधियः शुभभावनामृतरसं' मम शान्तसुधारसम् सुमनसो मनसि श्रुतपावना, निदधतां द्वधिका दशभावनाः । यदि रोहति मोहतिरोहिताऽद्भुतगतिर्विदिता समतालता रथोद्धता आर्त्तरौद्रपरिणामपावकप्लुष्ट भावुकविवेकसौष्ठवे । मानसे विपयलोलुपात्मना का प्ररोहतितमां समाकुरः
11 8 11
,
१. पाठात : भावनामृतरसं
वसततिलका
यस्यायं श्रुतकृतातिशयं विवेकपीयूपवर्परमणीयरमं श्रयन्ते । सद्भावनामुरलता न हि तस्य दृरे, लोकोत्तरप्रगमसौख्यफलप्रसूतिः ॥ ६ ॥
अनुष्टुव्
अनित्यत्वागरणते, भवमेकत्वमन्यताम् । अशौचमाश्रवं चात्मन् ! संवरं परिभावय
कर्मणो निर्जरां धर्म-सूक्ततां लोकपद्धतिम् । बोधिदुर्लभतामेतां, भावयन्मुच्यसे भवात्
114 11
119 11
॥ ८ ॥