________________
ભક્તામર રહય. इत्थं यथा तव विभूतिरभूजिनेन्द्र !
धर्मोपदेशनविधौ न तथा परस्य । यादृक्प्रभा दिनकृतः ग्रहतान्धकारा
• ताक कुतो ग्रहगणस्य विकाशिनोऽपि ?॥३३॥ श्च्योतन्मदाविलविलोलकपोलमूल
__ सत्तभ्रमद्भमरनादविवृद्धकोपम् । ऐरावताभमिभमुद्धतमापतन्तं
___ दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥ मिन्नेभकुम्भगलदुज्ज्वलशोणिताक्त
मुक्ताफलप्रकरभूषितभूमिभागः। बद्धक्रमः क्रमगतं हरिणाधिपोऽपि
: नाक्रामति क्रमयुगाचलसंश्रितं ते ॥ ३५॥ कल्पान्तकालपवनोद्धतवहिकल्पं
___ दावानलं ज्वलितमुज्ज्वलमुत्फुलिङ्गम् । विश्वं जिघत्सुमिव सम्मुरवमापतन्तं . त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६॥ रक्तेक्षण समदकोकिलकण्ठनील ___ क्रोधोद्धतं फणिनमुत्फणमापतन्तम् । आक्रामति क्रमयुगेन निरस्तशङ्क::, , स्त्वन्नामनागदमनी हृदि यस्य सः ॥ ३७॥