________________
स्तोत्र उच्चैरशोकतरसंश्रितमुन्मयूख
माभाति रूपममलं भवतो नितान्तम् । स्पष्टोल्लसत्किरणमस्ततमोवितानं
बिम्ब रवेरिख पयोधरपार्श्ववति ॥२८॥ सिंहासने मणिमयूखशिखाविचित्रे ___ विभ्राजते तव वपुः कनकावदातम् । विम्बं वियद्विलसदंशुलतावितानं
तुङ्गोदयादिशिरसीव सहस्ररश्मेः ॥२९॥ कुन्दावदातचलचामरचारुशोमं
विभ्राजते तव वपुः कलधौतकान्तम् । उद्यच्छशाङ्कशुचिनिझरवारिधार
मुच्चैस्तटं सुरगिरेवि शातकौम्भस् ॥३०॥ छत्रत्रयं तव विभाति शशाङ्ककान्त___ मुच्चैः स्थितं स्थगितभानुकरप्रतापम् । मुक्ताफलप्रकरजालविवृद्धशोभ
प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥३१॥ उन्निद्रहेमनवपङ्कजपुञ्जकान्ति
पर्युल्लसन्नखमयूखशिखाभिरामौ । पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः
पमानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२॥: