________________
હી
"
त्वामामनन्ति मुनयः परमं पुमांसमादित्यवर्णममलं तमसः परस्तात् ।
त्वामेव सम्यगुपलभ्य जयन्ति मृत्युं
नान्यः शिवः शिवपदस्य मुनीन्द्र ! पन्थाः ||२३||
त्वामव्ययं विभ्रुमचिन्त्यमसद्धूख्यमाद्यं ब्रह्माणमीश्वरमनन्तमनङ्गकेतुम् । योगीश्वरं विदितयोगमनेकमेकं
ज्ञानस्वरूपममलं प्रवदन्ति सन्तः ||२४||
बुद्धस्त्वमेव विबुधार्चित बुद्धिबोधात्
त्वं शङ्करोऽसि भुवनत्रयशङ्करत्वात् । धाताऽसि धीर ! शिवमार्गविधेर्विधानात् व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५ ॥
तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ !
ભક્તામર હસ્ય
तुभ्यं नमः क्षितितलामलभूषणाय ।
तुभ्यं नमत्रिजगतः परमेश्वराय
तुभ्यं नमो जिन ! भवोदधिशोषणाय ॥ २६ ॥
को विस्मयोऽत्र यदि नाम गुणैरशेष
'दोषैरुपात्तविविधाश्रयजातगर्वैः
स्त्वं संश्रितो निरवकाशतया मुनीश ! |
स्वमान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥२७॥