________________
raamls , नित्योदयं दलितमोहमहान्धकार
गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति ___विद्योतयज्जगदपूर्वशशाङ्कबिम्बम् ॥१८॥ किं शरीषु शशिनाऽह्नि विवस्वता वा ?
___ युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ ! । निष्पन्नशालिवनशालिनि जीवलोके ___ कार्य कियजलधरैर्जलमारनभैः ॥१९॥ ज्ञानं यथा त्वयि विमाति कृतावकाश
नैवं तथा हरिहरादिषु नायकेषु । तेजः स्फुरन्मणिषु याति यथा महत्वं ___ नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥ मन्ये वरं हरि-हरादय एव दृष्टा
दृष्टेषु येषु हृदयं त्वयि तोषमेति । किं वीक्षितेन भवता भुवि येन नान्यः
कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि॥२१॥ स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्
नान्या सुतं त्वदुपमं जननी प्रस्ता। सर्वा दिशो दधति भानि सहस्ररश्मि
प्राच्येव दिग जनयति स्फुरदंशुजालम् ॥२२॥