________________
.७०
લકતાએ જય वक्त्रं क्व ते सुरनरोरंगनेत्रहारि
निःशेषनिर्जितजगत्रितयोपमानम् । विम्वं कलङ्कमलिनं क्व निशाकरस्य ___यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ सम्पूर्णमण्डलशशाङ्ककलाकलाप
शुभ्रा गुणात्रिभुवनं तव लक्षयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमैकं ____ कस्ता निवारयति सञ्चरतो यथेष्टम् १ ॥१४॥ चित्रं किमत्र यदि ते त्रिदशाङ्गनाभि
नीतं मनागपि मनो न विकारमार्गम् । कल्पान्तकालमरुता चलिताचलेन
किं मन्दरादिशिखरं चलितं कदाचित् ? ॥१५॥ निर्धमवतिरपवर्जिततैलपूरः
कृत्स्नं जगत्रयमिदं प्रकटीकरोषि । गम्यो न जातु मरुतां चलिताचलानां
दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥१६॥ नास्तं कदाचिदुपयासि न राहुगम्यः
स्पष्टीकरोपि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः , सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥