________________
स्तोत्रपाठ
बल्गत्तुरङ्गगजगर्जित भीमनादमाजौ बलं बलवतामपि भूपतीनाम् ।
उद्यद्दिवाकरमयूखशिखापविद्धं
त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥ ३८ ॥
कुन्ताग्रभिन्नग्रजशोणितवारिवाहवेगावतारतरणातुरयोष भीमे । युद्धे जयं विजितदुर्जयजेयपक्षा
स्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥
अम्भोनिधौ क्षुभितभीषणनक्रचक्रपाठीनपीठ भयदोल्वणवाडवाग्नौ ।
रङ्गतरङ्गशिखरस्थितयानपात्रा -
स्वासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४० ॥ उद्भूत भीषणजलोदर भारसुग्नाः
शोच्यां दशामुपगताच्युतजीविताशाः ।
त्वत्पादपङ्कजरजोऽमृतदिग्धदेहा
मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१ ॥
आपादकण्ठमुरुशृङ्खलवेष्टिताङ्गा
गाढं बृहन्निगडकोटिनिघृष्टजङ्गाः ।
त्वन्नाममन्त्रमनिशं मनुजाः स्मरन्तः
सद्यः स्वयं विगतवन्ध भया भवन्ति ॥ ४२ ॥