________________
[१४] મંત્રશુદ્ધિના દશ ઉપાય
બીજમંત્રોના ક્રમભેદથી મંત્રોમાં છિન્નત્વ આદિ એગણપચાસ પ્રકારના દોષ ઉત્પન્ન થાય છે. તેને નિશ શારદા તિલકના દ્વિતીય પટલમાં આ પ્રમાણે કરવામાં माया छ :
छिन्नो रुद्धो शक्तिहीनः पराङ्गमुख उदीरितः ॥६॥ बधिरो नेत्रहीनश्च कीलितः स्तम्भितस्तथा । दग्धस्त्रस्तश्च भीतश्च मलिनश्च तिरस्कृतः ॥६॥ भेदितश्च सुषुप्तश्च मदोन्मत्तश्च मूच्छितः । हतबीर्यश्च हीनश्च प्रध्वस्तो बालकः पुनः ॥६५॥ कुमारस्तु युवा प्रौढो वृद्धो निरिंश एव वा। निजः सिद्धिहीनश्च मन्दः कूटस्तथा पुनः॥६६॥ निरंशः सत्वहीनश्च केकरो बीनहीनका । धूमितालिङ्गितौ स्यावां मोहितश्च क्षुधातुरः ॥६७॥