________________
२००
क्षणभङ्गनिराकरणम्।
[५.. ५कार्याणीत्यादि । समर्थेति समर्थकारणसत्त्वे ।। क्षेप इति विलम्बः । तेषामिति कार्याणाम् । किकृत इति केन कृतः । कारणसद्भावे विलम्बासंभवात् ।
तदिति उपादानकारणम् ।
नन्यसावित्यादि । अनयेति पर्यायशक्त्या । विभिन्ना इति वीजात् द्रव्यात् सर्वधापृथग्भूताः सामीप्यभाजो ज्ञानविषयमवतीर्णाः ॥ अतिशेपेति अतिशयविशेषम् । तत्तामिति सहकारिताम् । अयमिति अतिशयः । तदन्तरमिति अतिशयान्तरम् । तत्करणे इति भभिन्नपर्यायशक्तिकरणे स एवेति भावः । अंशे इति अभिन्नलक्षणे ।
अत्र ब्रूमः-एपु चरम एव पक्षः कक्षीक्रियते । नचात्र कलङ्कः कश्चित्, द्रव्यांशद्वारेणाऽक्षणिके वस्तुनि पर्यायांशहारेण क्षणिकत्वोपगमात् , क्षणिकैकान्तस्यैव कुट्टयितुमुपक्रान्तत्वात् । क्षणिकपर्यायेभ्योऽव्यतिरेकात् क्षणिकमेव द्रव्यं प्राप्नोतीति चेत् । न । व्यतिरेकस्यापि संभवात् । न च व्यतिरेकाव्यतिरेकावेकस्य विरुध्येते । न हि नञः प्रयोगाप्रयोगमात्रेण विरोधगतिः, अतिप्रसङ्गात् ।
"दलित हृदयं गाढोद्वेगं द्विधा न तु भिद्यते
__वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात्
प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥१॥ इत्यादिष्वपि तत्प्राप्तेः । न च स्थिरभावस्यापि येनैव रूपेण व्यतिरेकम् , तेनैवाव्यतिरेकं व्याकुर्महे । द्रव्यमेतत् , एते च पर्याया इतिरूपेण हि व्यतिरेकः, वस्त्वेतदितिरूपेण त्वयतिरेकः । एकमेव च विज्ञानक्षणं सविकल्पाविकल्पकम् , भ्रान्ताभ्रान्तम् , कार्य कारणं चायं स्वयमेव स्वीकरोति, भेदाभेदे तु विरोधप्रतिरोधमभिदधातीति महासाहसिकः, इति क्षणिकाक्षणिकेऽपि क्रमाक्रमाभ्यामर्थक्रियायाः संभवात् सिद्धं संदिग्धानकान्तिकं सत्त्वम् ।
જેન–હવે અમે ઉત્તર આપીએ છીએ કે ઉપરોક્ત ત્રણે પક્ષમાંથી અમે છેલે પક્ષ જ સ્વીકારીએ છીએ અને તેમાં કોઈ જાતનો દોષ નથી, કારણ કે દ્રવ્યરૂપે અક્ષણિક–સ્થિર–નિત્ય પદાર્થમાં પર્યાયરૂપ ક્ષણિકતા (અનિત્યતા) અમે માનીએ છીએ. અને અમે જે ક્ષણિકતાનું ખંડન કરીએ છીએ તે તે એકાત ક્ષણિકતાનું જ છે.
બૌદ્ધક્ષણિક પર્યાયે સાથે અભિન્ન હોવાથી દ્રવ્ય પણ ક્ષણિકતાને જ प्रास ४२ छे.
बेन-सेभ नथी. ४२९ डे-द्रव्यथा पर्यायानो से पाए छ. मने मे વસ્તુમાં ભેદ અને અભેદનો વિરોધ નથી, કારણ કે- ન” શબ્દને પ્રવેગ કરવાથી કે ન કરવાથી વિરોધ આવતો નથી. છતાં વિરોધ માનશે તે અતિપ્રસંગ भावशे.